________________
प्रवचनसारोद्धारे
सटीके
करणसप्ततो समितयः गाथा
॥४५॥
यद्यपि केचित्सूक्ष्मा अवयवा लगिता भवन्ति तथापि तत्र पात्रेऽकृतकल्पेऽप्यन्यत्परिगृहणन् शुद्धः 'साधुः त्यक्तभक्तादेविंशोधिकोटित्वादिति ॥५७०11 .... अथ समितीराह
इरिया १ भासा २ एसण ३ 'आयाणाईसु ४ तह परिहवणा ५। ........... सम्म जा उ पवित्ती सा समिई पंचहा एवं ॥५७१॥
'इरिया गाहा' ईरणमीर्या-गतिः, भाषणं-भाषा, एपणमेषणा, आदीयते-गृह्यते इत्यादानम् , तदा दिर्येषा निक्षेपादिक्रियाविशेषाणां ते आदानादयः, ईर्या च भाषा न एषणा च आदानादयश्च ते सथा [तेषु], परिष्ठापने-त्यजने सम्यगागमानुसारेण या प्रवृत्ति:-चेष्टा सा समितिः, पश्चाना चेष्टानां तान्त्रिकीयं संज्ञा, तत ईर्यासमितिर्भावासमितिरेषणासमितिरादाननिक्षेपसमितिः परिष्ठापनासमितिरित्येवमुक्तन्यायेन 'पञ्च. प्रकारा समितिः ।
तत्र त्रस-स्थावरजन्तुजाताभयदानदीक्षितस्य यतेरावश्यके प्रयोजने लोकैरत्यन्तक्षण्णेषु रविरश्मिप्रतापितेषु प्रासुकविविक्तेषु मार्गेषु गच्छतो जन्तुरक्षानिमित्तं स्वशरीरक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावम्भिरीक्ष्य या ई-गतिस्तस्था समितिरीर्यासमितिः, यदक्तम
प्र.आ.
४५२॥
wamima
-
in
-manawanement
..............
१साधुरुपत-सं॥ २ आयाराईसु-ता.॥ ३ तुलना-तत्त्वार्थ सिद्ध०१/४.५ | तत्त्वार्थराज /.५॥
योगशास्त्रटीका १। ३४ । धर्मसं. वृ.३.४७॥४-तुलना योगशास्त्र टीका १। ३६ | धर्मसं. वृ. पृ. १३० तः ।।