________________
smhrtenmawreneuperimeprepa
amamge
६७ द्वारे
" 'पुरओ जुगुमायाए, पेहमाणो महि चरे । बज्जेंतो बीयहरियाई, पाणे य दगमद्वियं ॥१॥ प्रवचन- . ओवायं विसमं खाणु, बिज्जलं परिवजए । संक्रमेण न गच्छिज्जा, विज्जमाणे परकमे ॥२॥" सारोदारे | [दशवेकालीकसू. ५/५/३.४] एवंविधोपयोगेन गच्छतो यतेयदि कथमपि प्राणिवधो भवति तथाऽपि तस्य पार्ष सटीके न भवति, यदाहुः
करणसाती 3 'उच्चालियंमि पाए इरियाममियम्म कमहाए । बावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥१॥ समितयः ४५३।।
गाथा '१ 'पुरतः अग्रतो 'युगमात्रया' शरीर प्रमाणया शकटोद्धिसंस्थितया दृष्टयेति वाक्यशेषः, माण:' प्रकण पश्यन् 'महि' भुवं 'चरेत' यायात् । .... 'वर्जयन्' परिहरन् 'यीज-हरितानि' इत्यनेनानेकभेदस्य वनस्पतेः परिहारमाह। तथा 'प्राणिनो' द्वीन्द्रियादीन् तथा 'उदकम् अकार्य 'मृत्तिकां च पृथिवीकायम , च शब्दात तेजो-वायुपरिग्रहः। प्र.आ. ... उक्तः संयमविराधना परिहारः, अधुना तु आत्म-संयमविराधना परिहारमाह- ओवायमिति सूत्रम्। व्या- | ख्या-'भवपात' गर्तादिरूपं 'विषम' निम्नोन्नतं 'स्थाणुम्' अर्चकाष्ठं विजलं' विगतजलं कर्दम 'परिवर्जयेत' एतन् सर्व परिहरेत तथा 'संकमण' जल-गोपरिहाराय पाषाण-काष्ठचितेन न गच्छेत आत्मसंयम विराधना संमवात् ।
अपवादमाह-विद्यमाने, पराक्रमे अन्यमार्गे इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति . सूत्रार्थः । " इति तत्रैव हारिमद्रीवृत्तिः ॥ २ पुरक्कमे-सं ॥ ३ तुलना-नस्वार्थराज० /१३ । “उच्चालिते उत्पाटिते पादे सनि ईसिमितस्य साधोः संक्रमामुत्पाटिते पादे इत्यत्र सम्बन्धः । व्यापद्यत संघद्वन-परितापनः कः १ कुलिङ्गी वीन्द्रियादिः, सपरिताप्येत उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी तं व्यापादनयोगमासाद्य प्राप्यः । न च तस्य सनिमित्तो. बरधा सक्षमोऽपि देशितः समये सिद्धान्ते । किं कारणम ? यतोऽनवद्योऽसौ साधुरतेन व्यापाबनप्रयोगेण व्यापादनव्यापारेण कथम् ? सर्वमावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योइसौ यस्मात् तस्मान सूक्ष्मापि बन्धस्तस्येति ।" इति ओधनियुक्तिवृत्तिः पृ. २१६ ।।
...
.