________________
प्रवचनसारोद्धारे सीके
करणसप्ततो समितयः गाथा
॥४५४॥
५७१ प्र.आ.
१५६
नहु तस्स तनिमित्तो बंधो सुहुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सब्वभावेण सो जम्हा ॥२॥" [ोपनियुक्तिः ७४८.७४६] तथा___ "जियदु व मरदु व जीवो अजदाचाररस निच्छ यो हिंसा । पयदस्स नत्थि बंधो हिंसामित्तेण समिदम्स ॥१॥ [प्रवचनसारः ३१७]]
तथा 'वाक्यशुद्धयध्ययनप्रतियादिता सावद्या भाषा धूर्त कामुक-क्रव्याद-चौर चार्वाकादिभाषितानि च निर्दम्भतया वर्जयतः सर्वजनीनं स्वालिबहायोजनासन्दिग्धं च सरपणं सा भाषासमितिः।
तथा गवेषण ग्रहणग्रासपणादोपैरदषितस्यानपानादे रजोहरण-मुखवखिकाद्यौधिकोपधेः शय्यापीठफलक-चर्मदण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यद् ग्रहणं सा एपणासमितिः । तथा आसन-संस्तारकपीठफलक-बस्त्र-पात्र-दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्व रजोहरणादिना यद् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः । अनुपयुक्तस्य तु प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचिक "पडिलेहणं कुर्वद् मिहो कह कुणइ जणवयकहं वा । देह व पच्चक्खाणं वाण्इ सयं पडिच्छइ चा ॥१॥ Aजीवतु या म्रियतां वा जीवः मयताचारस्य निश्चयतो हिंसा प्रयतस्य नास्ति सन्धः हिंसामात्रेण समितस्य ||१|| १ वशवकालिकसूत्रस्य सप्तममध्ययनम् । तुलना-योगशास्त्रत्तिः १/३७ ।। जप्रतिलेखनां कुर्वाणो मिथ:कयां करोति जनपद कथांवाददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा
।।४५४॥
SASSOTHO Palpasatarung-