________________
मारोबारे
करणसमती भावना:
* पुयी आउकाए बाऊ तेऊ वणसह ससाणं । परिनेहणापमलो छण्हपि विराहो मणिो ॥"
बोधनि-२७३-४ तथा पुरीष-प्रश्रवण-निष्ठिवन श्लेष्म शरीरमला-ऽनुपकाग्विसनापानादीनां यज्जन्तुबातरहिते स्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः ॥५७॥ इदानी भावनाः प्रतिपादयति
परममाण १ भसरण ५ संसारी ३ एगया ग४ भवन ५ । अमुहतं . आसव ७ संवरो ८ ५ तह निज्जरा . नवमी ॥५७२॥ लोगसहावो १० बोहि य दुलहा धम्मस्स साहओ अरहा ।
एयाउ नि पारस जहरूमं भावणीयाओ ॥५॥ 'पहममणिसमेत्यादिगाथाश्यम, तत्र प्रथममनित्यमावनाद्वितीया अशरणमावना २, तृतीया संसारभावना ३, चतुर्थी एकत्वमावना ४, पश्चमी अन्यत्वभावना ५, षष्ठी अशुचित्वमारना ६, सममी आश्रमावना ७, अष्टमी संवरभावना ८, तथा नवमी निर्जरामावना १, दशमी लोकस्वभावभावना. १., एकादशी बोधिदुर्लभत्वमावना ११, द्वादशी धर्मकथकोऽहमिति १२ । एतास्तु भावना द्वादश भवन्ति यथाक्रम-मणितक्रमेण मावनीया-अहर्निशमग्यसनीया इति ॥ एतासां च स्वरूपं किचिभिरूपयामः। ..
प्र.मा. १५७
पृश्य-काय-बायुप्लेजो बनस्पति-प्रसानां पण्णामपि प्रतिलेखनाप्रमतो विराधको मणित: ॥२॥ १ अण्णत-ता.॥