SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धार सटीके गाथा ॥४५६॥ तत्रैवमनित्यभावनाप्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा । किं पुनः कदलीगर्भनिःसारानिह देहिनः १ ॥१॥ करणसप्तता विषयसुखं दुग्धमिव स्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः॥॥ भावना धगधाधुनीनीरपूरपारिप्लवं वपुः । जन्तूनां जीवितं वातधृतध्वजपटोपमम् ॥३॥ लावण्यं ललनालोकलोचनाञ्चलचञ्चलम् । यौवनं मत्तमातङ्गकर्णतालचलाचलम् ॥४॥ स्वाम्यं स्वप्नावलीसाम्यं चपलाचपलाः श्रियः । प्रेम द्वि-विक्षणस्थेम, स्थिरत्वविमुखं सुखम् ॥५॥ ५७३ सर्वेषामपि भावना, भावरग्नित्यनिन्यताम् । प्राणप्रियेऽपि पुत्रादी, विषन्नेऽपि न शोचति ॥६॥ प्र.आ. सर्ववस्तुषु नित्यत्वग्रहग्रस्तम्तु मूढधीः । जीर्णतार्णकुटीरेऽपि, भग्ने रोदित्यहर्निशम् ॥७॥ ततस्तृष्णाविनाशेन, निर्ममत्व विधायिनीम् । शुद्धीर्भावयेनित्यमित्यनित्यत्वभावनाम् ॥८॥ __ अथाशरणभावनापितुर्मातुर्धातुस्तनय-दयितादेश्च पुरतः, प्रभृताऽऽधि-व्याधिवजनिगडिताः कर्म चरटेः । ग्टन्तः क्षिप्यन्ते यममुखगहान्तस्तनुभृतो, हहा कष्ट लोकः शरणरहिनः स्थास्यति कथम् ? ॥१॥ ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्र-तन्त्रक्रियाप्रावीण्यं प्रथयन्ति ये च दर्धात ज्योतिःकला कौशलम् । तेऽपि ओतपतेग्मुध्य सकलत्रैलोक्यविध्वंसनव्यवम्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाविभ्रति ॥२॥ नानाशस्त्रपरिश्रमोटभटेगवेष्टिताः सर्वतो, गत्युद्दाममदान्धमिन्धुरशतैः केनाप्यगम्याः क्वचित् । शक-श्रीपति-चक्रिणोऽपि सहमा कीनाशदासबलादाकृष्या यमवेश्म यान्ति हहहा निस्त्राणता प्राणिनाम् ॥३॥ .Nit:
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy