________________
प्रवचन- सारोद्धारे
सटीके
॥१८॥
तथा उपचारेण-सुखकारिक्रियाविशेषण निर्वृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, सच सप्तधा
६ गृहति'अम्भायऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥१॥
चारद्वारे
१२ तपसां तह देसकालजाणण सव्वत्थेसु तह य अणुमई मणिया । उत्रयारिओ उ विणओ एसो भणिओ समासेणं ॥२॥"
व्याख्या तत्र 'अम्भासाच्छणं'ति मूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे–प्रत्यासन्ने स्थातव्यम् , तथा गाथा छन्द:-अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः- कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निजेरेति भक्तादिदाने गुरोर्यतितव्यम , | २७२ तथा कार्यनिमित्तकारणम् , कार्य-श्रुतप्रापणादिकम् , निमित्त-हेतु कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरि- प्र. आ.६८ त्यर्थः, विशेषेण तस्य विनये वर्तितव्यम् , तदनुष्ठानं च कर्तव्यम् , यद्वाकारितेन--सम्यकसूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं-विनयस्य विधानं कारितनिमित्तकारणम् , गुरुणा सम्यक सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदक्तार्थानुष्ठानं च कर्तव्यमिति भावः, तथा दःखार्तस्यदःखपीडितस्य गवेषणम -औषधादिना प्रति जागरण दुःखार्तगवेषणम् , पीडितस्योपकारकरणमित्यर्थः, तथा देश-कालज्ञानमवसरज्ञते
यासस्थान बन्दोऽनुवत्तनं कृतप्रतिकृतिस्तथा च ! कारितनिमित्तकरणं दु:खातेगवेषणं च तथा ॥१॥ २ तथा देशकालज्ञान तथा सर्वार्थपषनुमतिभणिता। औरचारिकस्तु विनय एप मणितः समासेनम् ॥२॥
॥१८॥