SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ६ गृति| चारद्वारे १२ तपसा व्याख्या ॥१८॥ 'सत्कारः-स्तवन-वन्दनादि, अभ्युत्थान-विनयाहम्य दर्शनादेवामनत्यजनम् , सन्मानो-वस्त्रपात्रादिभिः पूजन आसनाभिगहः पुनम्तिएन एत्र गगेरादरेणासनानयनपूर्वकमत्रोपविशति भणनम् , आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणम् , कृतिकर्म-वन्दनकम् , अञ्जलिग्रहा-अञ्जलिकरणम् , शेषं प्रकटम , अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम्# तित्थयर-धम्म-आयरिअ-वायगे थेर-कुल-गणे संघ । संभोइअ-किरियाए मइनाणाईण य तहेव" ॥१॥ साम्भोगिका:--एकसामाचारिकाः । क्रिया--आस्तिकता। " 'कायन्या पुण मत्ती बहुमाणो तह य बनवाओ य । अरहतमाइयाणं केवलनाणावसाणाणं" ॥१॥ भक्तिः-याह्या प्रतिपत्तिः, बहुमानः-आन्तरः प्रीतिविशेषः, वर्णवादो-गुणग्रहणम् , चारित्रविनयः पुनः " *सामाइयाइचरणस्स सद्दहाणं तहेब कायेणं । संफासणं परूषणमह पुरओ सव्वसत्ताणं ॥१॥" तथा"मण-वय-काइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह य॥२॥" २७०० २७२ प्र.आ.६७ १ अगम्त्यसिंह स्थविरैस्तु दशवकालिकचूर्णी "सककार-सम्माणविशेषोऽयं वत्थादीहिं सक्कारो, थुणणादिणा सम्माणो।" इति व्याख्यासम् (दशवे० अ० चू०पृ०१५) ।। तीर्थकरे धर्म आचार्ये वाचक स्थविरे कुले गणे सर्छ । साम्भोगिक कियावति मतिज्ञानादीनां च तथैव ।। ३ कर्तव्या पुनर्मक्तिबहुमानस्तथा वर्णवादन । अहंदादीनां केवलज्ञानासानानाम् ॥१॥ ४ सामाधिकारिचारित्राणां श्रद्धानं तथैव कायेन । संस्पर्शनं अथ च सर्वसत्वानां पुरतः प्ररूपणम् ॥१॥ ५मनोयाककायविनय भाचार्यादीनां सर्वकाले । अकुशलमनादिरोधः कुशवानां तथोदोरणं च ॥२॥ ||१८०॥ THIS
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy