________________
प्रवचनसारोद्वारे सटीके
६ गृति| चारद्वारे १२ तपसा व्याख्या
॥१८॥
'सत्कारः-स्तवन-वन्दनादि, अभ्युत्थान-विनयाहम्य दर्शनादेवामनत्यजनम् , सन्मानो-वस्त्रपात्रादिभिः पूजन आसनाभिगहः पुनम्तिएन एत्र गगेरादरेणासनानयनपूर्वकमत्रोपविशति भणनम् , आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणम् , कृतिकर्म-वन्दनकम् , अञ्जलिग्रहा-अञ्जलिकरणम् , शेषं प्रकटम , अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम्# तित्थयर-धम्म-आयरिअ-वायगे थेर-कुल-गणे संघ । संभोइअ-किरियाए मइनाणाईण य तहेव" ॥१॥
साम्भोगिका:--एकसामाचारिकाः । क्रिया--आस्तिकता।
" 'कायन्या पुण मत्ती बहुमाणो तह य बनवाओ य । अरहतमाइयाणं केवलनाणावसाणाणं" ॥१॥ भक्तिः-याह्या प्रतिपत्तिः, बहुमानः-आन्तरः प्रीतिविशेषः, वर्णवादो-गुणग्रहणम् , चारित्रविनयः पुनः
" *सामाइयाइचरणस्स सद्दहाणं तहेब कायेणं । संफासणं परूषणमह पुरओ सव्वसत्ताणं ॥१॥" तथा"मण-वय-काइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह य॥२॥"
२७०० २७२ प्र.आ.६७
१ अगम्त्यसिंह स्थविरैस्तु दशवकालिकचूर्णी "सककार-सम्माणविशेषोऽयं वत्थादीहिं सक्कारो, थुणणादिणा सम्माणो।" इति व्याख्यासम् (दशवे० अ० चू०पृ०१५) ।।
तीर्थकरे धर्म आचार्ये वाचक स्थविरे कुले गणे सर्छ । साम्भोगिक कियावति मतिज्ञानादीनां च तथैव ।। ३ कर्तव्या पुनर्मक्तिबहुमानस्तथा वर्णवादन । अहंदादीनां केवलज्ञानासानानाम् ॥१॥ ४ सामाधिकारिचारित्राणां श्रद्धानं तथैव कायेन । संस्पर्शनं अथ च सर्वसत्वानां पुरतः प्ररूपणम् ॥१॥ ५मनोयाककायविनय भाचार्यादीनां सर्वकाले । अकुशलमनादिरोधः कुशवानां तथोदोरणं च ॥२॥
||१८०॥
THIS