SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ aruMANORGookannoisscoodaihistolvoanawanionlinesanilawaldastawikinionline प्रवचन सारोद्धारे यदाहु: सटीके ॥१७९॥ एतत्स्वरूपं चाष्टानवतिद्वारे न्यक्षेण वक्ष्यते । 'विणए' ति विनीयते-क्षिप्यते अष्टप्रकारं कर्मानेनेति विनया, स च ज्ञान-दर्शनादिभेदात सप्तधा, |६ गाति चारद्वारे " 'नाणे देसण-चरणे मण-वय-काओवयारिओ विणओ । नाणे पंचपयारो मइनाणाईण सद्दहणं ॥१॥ १२तपसा भती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणब्भासोऽवि य एसो विणओ जिणामि व्याख्या हिओ ॥२॥" गाथा शुश्रूषणादिकश्च दर्शनविनयः, यदाहुः २७०"* सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुकिज्जइ सुस्स- २७२ णाविणओ ॥१॥ सकारब्भुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किकम्मं अंजलिगहो प्र.आ.६७ य ॥२॥ इतस्सऽणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्ययर्ण एसो सुस्वसणाविणओ।३॥" milsi i T १ज्ञाने दर्शने चारित्र मनमि वाचि काये औपचारिको बिनयःजाने पचप्रकासे मतिज्ञानादीनां श्रद्धानम् ॥१॥ २ भक्तिस्तथा बहुमानः तद्दष्टार्थानां सम्यक्त्वमावना । विधिप्रहणमभ्यासोऽपि चेष विनयो जिनामिहितः ॥२॥ *शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥१॥ सत्कारोअभ्युत्थान सम्मानमासनामिमहश्च तथा । आसनानुप्रदानं कृतिकर्माकजलिग्रहश्च ॥२॥ भायातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितम् । प्रजतोऽनुब्रजनमेष शुश्रूपणाविनयः ॥शा ॥१७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy