________________
प्रवचनसारोद्धारे। सटीके
तुच्छबुद्धिर्जानाति यत् मया गृहीतनियमेन साधूनामवश्यं देयम् , न चैते मुनयः सचित्ते निक्षिप्तं गहीष्यन्ति मया दीयमानमपि ततो मया निजनियमोऽप्याराधितो भविष्यति 'वस्त्वप्यशनादिकं रक्षितं भविष्यतीत्येवं
१६ द्वारे कुर्वतोऽतीचारः प्रथमः १, तथा सचित्तेन-सूरण-कन्द-पत्र-पुष्प-फलादिना तथाविधयैव बुद्धथा पिधानम्
शिक्षाव्रत आच्छादनं देयस्य वस्तु न दाति द्वितीयः २, चा समुच्चये, नशा अन्यस्य-परस्य व्यपदेशोऽन्यव्यपदेशः, इदं हि
तिचारा
गाथा शकरा-गुडखण्ड घृतपूरादिकं यज्ञदत्तसम्बन्धीति व्रतिनः श्रावयन ढोकयत्यदेयबुद्धया, न च व्रतिनः स्वामिनाऽननुज्ञातं गृखन्तीति नियमोऽपि तेन न भग्नः शर्करादिकं च रक्षितमिति तृतीयोऽतीचारः ३, तथा मत्सरः
२८३कोपः, स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्सरिकता तया दददतिचरति व्रतम् , कोऽभिप्रायः १-मार्गितः
२८६ सन् कुप्यति सदपि वस्तु न ददातीति, अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तं मुनिभ्यः किमहं ततोऽपि
प्र.आ.७ निकृष्टः १ इति मात्सर्यात-परगुणाऽसहनलक्षणाददतोऽतीचारश्चतुर्थः ४, तथा कालस्य-साधूनामुचितभिक्षासमयस्यातीतमतिक्रम:-अदित्सयाऽनागतभोजन-पश्चाद्भोजनद्वारेणोल्लङ्घनं कालातीतम् , अयं भावः-उचितो यो भिक्षाकालः साधनातं लञ्जयित्वा प्रथमं वा भुञानस्य गृहीताऽतिथिसंविभागनियमस्यातीचार: पञ्चमः ५, एते दोषा अतिथिविभागे-अतिथिसंवि भागवते इति ॥२८६॥
सम्प्रति 'भरहमि भृय-संपइ-भविस्सतित्थंकराण नामाई । एरवयंमिवि ताई "संपइभाविजिणनामाई'ति सप्तमं द्वारं विवरीतुमाह१ वस्त्वयनादिक-सं.॥२.विमागे ते॥
॥२१४॥ ३ पद जिणमाविनामाई मु० । 'साई जिणाण संपइमविस्साणं' इति द्वारगाथायाम् (३) ॥
"...
"