________________
प्रवचन
सारोद्धारे
सटीके
॥२१३॥
4}}}}
9
*
चार प्रश्रवणादिस्थण्डिलमिति चतुर्थः ४, नत्र अप्रत्युपेक्षितं चक्षुवाऽनिरीक्षितम्, दुष्प्रत्युपेक्षितं विभ्रान्तचेतसा निरीक्षितम्, अप्रमार्जित रजोहरण-वस्त्राञ्चलादिना न विशोषितम्, दुष्प्रमार्जितम् - अविधिनाऽनुपयुक्ततया च रजोहरणादिना विशोधितम् इह च मामाचारी - गृहीत पौधो नाप्रत्युपेक्षित शय्यामारोहति, संस्तारकं वा पौधशाला सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति कायिकाभूमेश्रागतः पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाsतीचारः स्यात् एवं पीठादिष्वपि वाच्यम् ४ तथा पोपधव्रतस्य सम्यग् - यथागमं निष्प्रकम्पेन चेतसा अननुपालनम् - अनासेवनम् तथाहि आहारादिविषये चतुर्विधे पौषधे प्रतिपन्ने सति बुभुक्षा-तृपापीडितः सुन्नेवं चिन्तयति - प्रातरिदमिदं शान्योदन घृतपूरपुरस्सरमाहारजातं पाचयिष्यामि द्राक्षापानका दीनि च पानकानि कारयिष्यामि, तथा शरीरसत्कारपोषध क्लेशितश्चिन्तयति - प्रभात स्नान कुङ्कुमादिविलेपनं भव्यरीत्या करिष्यामिति, तथा ब्रह्मचर्यपौषधे चिन्तयति पूर्वक्रीडितानि मदनोद्दीपकानि च वचनचेष्टादीनि करोतीति, तथा अव्यापारपौषधेऽपीदं मे करणीयं व्यवहरणीयं चास्ति इदं लभ्यमिदं च देयमित्यादि चिन्तयन्नतिचरति व्रतमिति पञ्चमः ५ एते अतीचाराः पश्च पोषधवते ॥ २८५॥
3
इदानीमतिथि संविभागव्रतातीचारानाह - 'सविले निक्विवणमि' त्यादि, सचिते-स तने पृथिवी जलकुम्भीपल्ली-धान्यादौ, निक्षेपणं निक्षेपः- साधुदेय भक्तादेः स्थापनमदेयबुद्धया, असौ हि
१ तुलना-'पत्थ पुण सामायारी कोसो णो अप्पडिलेहिया सज्जं दुरूति, संथारगंवा दुरुद्दइ, पोसहसाल वा सेव दमत्रत्थं वा सुद्धयत्थं वा भूमिए संधरति काइयभूमितो वा आगतो पुणरबि पडिलेहवि, अण्णधातियारो, एवं पीडादिविभासा' [आवश्यक हा. टी. (पृ. ८३६B) ॥] २ इत भारभ्य तुलना - योगशास्त्रटीका (३।११६) ।
६ द्वारे शिानत
तिचाराः
गाथा
२८३
२८६
प्र.आ. ७९
॥२९३॥