SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२१२॥ कार्याथीं परतो गमननिषेधाद्यदा लेष्ट्वादीन् परेषां बोधनाय क्षिपति तदा लेप्ट्वादिपातसमनन्तरमेव ते तत्समीपमनुभावरित as a preten स्वयमनुपमर्दकस्याप्यतीचारी भवतीति पञ्चमः ५, इह चाद्यद्वयमन्युत्पन्न बुद्धित्वेन महसाकारादिना वा अन्त्यत्रयं तु मायावितया अतीचारतां यातीति एते दोषाअतीचारा देशावका शिकव्रतस्य । अत्राहुषृद्धा: - दिव्रतसङ्क्षेपकरणं शेपव्रतसङ्क्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि सङ्क्षेपस्थाऽवश्यकर्तव्यत्वात् प्रतिव्रतं च सङ्क्षेपकरणस्य भित्रतत्वे द्वादश बतानीति सङ्ख्याविरोधः स्यादिति । तत्र केचिदाचक्षते - दिग्वतसङ्क्षेप एव देशावका शिकव्रतम्, तदतीचाराणां दिखतानुसारितयैवोपलम्भात् । अत्रोच्यते, यथोपलक्षणतया शेपवतसङ्क्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतीचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिवतान्तरसङ्क्षेप करणेषु वध बन्धादय एवातीचाराः, दिपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽप्यतीचाराः स्युरिति भेदेन दर्शिताः, न सर्वेषु विशेषतोऽती चारा दर्शनीयाः, रात्रि भोजनादिवतभेदेषु तेषामदर्शितत्वादिति ||२८४|| 'अथ पौत्रतातीचारानाह- 'अप्पडिले हिय' मित्यादि, अप्रत्युपेक्षिता प्रमार्जिताभ्यां दुष्प्रत्युक्षित दुष्प्रमार्जितयोरपि ग्रहणम्, नञः कुत्सार्थस्यापि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, ततोऽप्रत्युपेक्षित दुष्प्रत्युपेक्षितं शय्या संस्तारकादीति प्रथमोऽतीचारः १ अप्रमार्जित - दुष्प्रमार्जितं शय्यासंस्तारकादीति द्वितीय: २, प्रत्युपेक्षित दुष्प्रत्युषे चितमुकचार-प्रश्रवणादिस्थण्डिलमिति तृतीयः ३, अप्रमार्जित दुष्प्रमार्जितम्मु१ पोषध० सं० ॥ २ तुलना - योगशास्त्रटीका (३१९१८) । ६ बारे शिक्षात्रता तिचाराः गाथा २८३. २८६ प्र.आ. ७' ॥२१२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy