SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥२११॥ दिवस-प्रहर-मुहादिपरिमाणम् , तस्य च पश्चातीचाराः, तत्र 'आणयण'मित्यादि, आनयनं-विवक्षितक्षेत्रा हि:स्थितस्य सचेतनादिद्रव्यस्य विवक्षित क्षेत्र प्रापर्ण पंध्येणेति द्रष्टव्यम्, स्वयं गमने हिमम व्रतभङ्गः र स्यादितिबुद्धथा प्रेष्येण यदा आनाययति सचेतनादिद्रव्यं तदाऽतीचार इति प्रथमः १, तथा प्रेषणं-प्रेष्यस्य शिक्षाव्रता'विवक्षितक्षेत्राहिः प्रयोजनाय व्यापारणम् , स्वयं गमने हि मम व्रतभङ्गो भवति ततः समा भूदितिबुद्धया । तिचाराः स्वनियमितदेशात्परतोऽन्यं व्यापारयति प्रयोजनकरणायेति, देशावकाशिकवतं हि मा भृद्गमनागमनादिव्या गाथापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, २८३. प्रत्युत स्वयं गमने ईर्यापथविशुद्धगुणः, परस्य प्रेष्यस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति द्वितीयः२, तथा शब्दस्यानुपात: शब्दानुपात:, 'स्वगृह वृतिप्राकारादिव्यवच्छिन्नभूप्रदेशकृताभिग्रहः समुत्पन्ने प्रयो. प्र.आ.७८ जने व्रतभङ्गभयेन स्वयमगमनाद्वृतिप्राकारादिप्रत्यासन्नीभूय काशितादिशब्दं करोति, आकारणीयानां कर्णऽनुपातयति ते च तच्छन्दश्रवणात्तत्समीपमागच्छन्तीति ३, तथा रूप-स्वशरीरसम्बन्धि, उत्पन्नप्रयोजन: शब्दमनुच्चारयन्नाहानीयाना दृष्टावनुपातयति तद्दर्शनाच ते तत्समीपमागच्छन्तीति रूपानुपातोऽयम ४. अयमत्र परमार्थः-विवक्षितक्षेत्राहिः स्थितं कश्चन नरं व्रतमङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशब्दश्रावण-रूपदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वात् शब्दानुपात-रूपानुपातावतीचाराविति तृतीयचतुर्थी,, तथा बहिर्विवक्षितक्षेत्रात्पुद्गलस्य-लेष्टु-काष्ठशकलादेः प्रक्षेपणं प्रक्षेपः, विशिष्टदेशाभिग्रहे हि सति विविक्षित-स।। २ स्यगृहवृत्ति० मुका तुलना-आय.हा.टी. (पृ.८३५) ॥३वृत्ति मु०॥ ॥२१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy