________________
प्रवचनसारोद्धारे सटीके
तथा स्मृतेः सामायिकविषयाया अकरणम् , कोऽर्थः १ सामायिक मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वा प्रबलप्रमादाद्यदा न स्मरति तदाऽतीचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, यदभ्यधायि
"न सरइ पमायजुत्तो जो सामइयं कया उ कायध्वं । कयमकयं वा तम्स हु कयंपि विहीं तयं नेयं ॥१॥" इति चतुर्थः ४ ।
तथाऽनवस्थितस्य करणं प्रतिनियतवेलायर्या सामायिकस्याकरणं यथाकथचिट्ठा करणं करणानन्तरमेव पारणं च, यदुक्तम्___ * "काऊण तक्वणं चिय पारेइ करेइ या अहिच्छाए । अणट्ठियसामड्यं अणायराओ न तं सुद्धं ॥१॥" इति पञ्चमः ५, इह चाद्यत्रयस्याऽनाभोगादिभिरेवातीचारत्वम् , अन्यथा तु भङ्ग एव, इतरद्वयस्य तु प्रमादबहुलतयेति; एते, सामायिकवते पन्नातीचाराः ॥२८॥
इदानी देशावकाशिकवतातीचारानाह-'आणयणं पेसवण' मित्यादि, 'दिग्वतविशेष एव देशावकाशिकवतम् , इयांस्तु विशेष:-दिग्व्रतं यावज्जीव संवत्सरं चातुर्मासी वा यावत् , देशावकाशिकं तु
६द्वारे शिक्षाव तिचारा गाथा २८३. २८६ प्र.आ.
।।२१०॥
न स्मरति प्रमादयुक्नो यः सामायिक कदा तु कर्तव्यम । कृतमकृत बा तस्य कृतमपि निष्फलमेव तकत् ज्ञेयम् ॥१॥ कृत्वा तरक्षणमेव पारयेत करोति वा यदृच्छया। अनवस्थितं सामायिक अनादरात तवन शुद्धम् ॥१॥ १ तुमना-योगशास्त्रटीका (३३११७)॥
॥२१॥
CRORE