SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२०९॥ संमं ॥२८६॥ घ अणुपालण ५ मइयारा पोसहे पंच ॥२८५॥ लवणं १ सचितपिहणं च २ अनववएसो ३ । मरइयं च ४ कालाई ५ दोसाऽतिहिविभाए "काय मणी' इत्यादि, प्रणिहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्प्रणिधानं-काय मनो वचसाधे प्रवर्तनम् तत्र शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानम्, क्रोधलोभ-द्रोहा-ऽभिमानेर्ष्यादिभिः कार्यव्यासङ्गः सम्भ्रमथ मनोदुष्प्रणिधानम्, वर्णसंस्काराभावोऽर्थावगमवापलं च वाग्दुष्प्रणिधानमिति त्रयोतीचाराः ३ यदुक्तम् 1 * "अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाह सेवतो । हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ १ ॥ सामाइयं तु काउं घरचितं जो य चितए सड्डो । 'अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥२॥ समओ पुचि बुद्धीए पेहिऊण भासेज्जा | सह निरवज्जं वयणं अवह सामाइयं न भवे ॥३॥” १ आवश्यकहारिद्रयां (प्र. ८३४ ) योगशास्त्रटीकायाम् (३११६) अपि उद्धृता इमा गाथाः ॥ २ प्राडिति: मु० | इस आरभ्य तुलना योग-शास्त्रटीका (२।११६ ) ॥ ३ समुत्र-आवा. टी. (-८३४) * अनिरीक्षिताप्रमार्जितस्थण्डिले स्थानादि सेवमानः हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ||१|| सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति श्राद्धः । आवशात गतो निरर्थकं तस्य सामायिकम् ||२|| कृतसामायिकः पूर्वं बुद्धया प्रेक्ष्य भाषेत । सदा निरवद्यं वचनम् अन्यथा सामायिकं न भवेत् ॥३॥ ६ द्वारे शिक्षात्रत तिचाराः गाथा २८३ २८६ प्र.आ.७६ ॥ २०९ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy