________________
प्रवचन
सारोद्धारे सटीके
॥२०९॥
संमं
॥२८६॥
घ अणुपालण ५ मइयारा पोसहे पंच ॥२८५॥ लवणं १ सचितपिहणं च २ अनववएसो ३ । मरइयं च ४ कालाई ५ दोसाऽतिहिविभाए "काय मणी' इत्यादि, प्रणिहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्प्रणिधानं-काय मनो वचसाधे प्रवर्तनम् तत्र शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानम्, क्रोधलोभ-द्रोहा-ऽभिमानेर्ष्यादिभिः कार्यव्यासङ्गः सम्भ्रमथ मनोदुष्प्रणिधानम्, वर्णसंस्काराभावोऽर्थावगमवापलं च वाग्दुष्प्रणिधानमिति त्रयोतीचाराः ३ यदुक्तम्
1
* "अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाह सेवतो । हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ १ ॥ सामाइयं तु काउं घरचितं जो य चितए सड्डो । 'अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥२॥ समओ पुचि बुद्धीए पेहिऊण भासेज्जा | सह निरवज्जं वयणं अवह सामाइयं न भवे ॥३॥”
१ आवश्यकहारिद्रयां (प्र. ८३४ ) योगशास्त्रटीकायाम् (३११६) अपि उद्धृता इमा गाथाः ॥
२ प्राडिति: मु० | इस आरभ्य तुलना योग-शास्त्रटीका (२।११६ ) ॥
३ समुत्र-आवा. टी. (-८३४)
* अनिरीक्षिताप्रमार्जितस्थण्डिले स्थानादि सेवमानः हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ||१|| सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति श्राद्धः । आवशात गतो निरर्थकं तस्य सामायिकम् ||२|| कृतसामायिकः पूर्वं बुद्धया प्रेक्ष्य भाषेत । सदा निरवद्यं वचनम् अन्यथा सामायिकं न भवेत् ॥३॥
६ द्वारे शिक्षात्रत
तिचाराः
गाथा
२८३
२८६
प्र.आ.७६
॥ २०९ ॥