________________
-
प्रश्चनसारोद्वारे सटीके
५२ द्वाद एकममयादि मिट्टाः
॥३१४॥
mebuRANAMAM
समये युगपदुत्कर्षतः स्वलिङ्गे' यतिलिङ्गे सिद्धयतामिति ।।४७६॥५॥
साम्प्रतं यत्तीसाई सिझंत अविरय'मिति द्विपञ्चाशत्तमं द्वारमाहपत्तीसाई सिझनि अविरयं जाव अट्ठअहियसयं । अट्ठसमएहिं एक्शेक्कूर्ण जावेकसमर्थमि ॥४ ॥ पत्तीसा अडयाला सट्ठी बावत्तरी य बोडम्या । चुलसीई छनई दुरहियमहासरसयं च॥४७८।। [बहत्सङ्ग्रहणी (जिनभद्रगणी-गाथा ३४७)]
बत्तीसे'त्यादिगाथाद्वयम्, 'एकादयो द्वात्रिंशत्पर्यताः मियन्तो निरन्तरमष्टौ समयान यावत् प्राप्यन्ते, अथमत्र परमार्थः- प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत सिद्धयन्ति, द्वितीयेऽपि समये जघन्यत एको द्वी या उत्करतो द्वात्रिंशत् , एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिद्धयतः उत्कर्पतो द्वात्रिंशत् सिद्भयन्ति, परतोऽवश्यमन्तरं समयादिकम् , न कोऽपि सिद्धयतीत्यर्थः, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्धयन्न उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकम् , तथा एकोनपश्चाशदादयः पष्टिपर्यन्ता निरन्तरं
[प्र.आ.
सवरि
१ इतोऽप्रे ता. प्रतौ "अट्रय सत्तय छ पंप चेष पत्तारि तिमि दो एक्क। बत्तीसासु समया निरंतरं अंतरं इत्यधिका गाथा विद्यते । द्रष्टव्यं लोकप्रकाशे टिप्पनम् [पृ० ११८ संपा, उदयसूरिः ॥ २बत्तीसमित्यादि.मु.॥३ तलना-हत्संग्रहणी मलयगिरिवृत्तिःपृ.१३२ तः। स्थानाङ्गसूत्रवृत्तिः पृ. ३४ ॥
॥३१॥