________________
...
ms
embhum.saadisunital................
.............huwi
. . ...kutahati....
...: a ntip
प्रवचनसारोद्धारे
सटीके
स्त्रीवेदादि सिद्धाः गाथा
॥३१॥
मियन्त उत्कर्षतः पट ममयान यावत प्राप्यन्ते. ततः परमवश्यमन्तरम, तथा एकपष्टयादयो द्विसप्ततिपर्यन्ता निरन्तरं सिद्धयन्त उत्कर्षतः पश्च सभयान यावत्प्राप्यन्ते, ततः ऊचे नियमादन्तरम् , तथा त्रिसप्तत्यादयश्चतरशीतिपर्यन्ता निरन्तर सिद्धयन्त उत्करतश्तुग समयान यावत्प्राप्यन्ते, परतोऽवश्यमन्तरम् , तथा पश्चाशीत्यादयः पण्णवतिपर्यन्ता निरन्तरं सिद्धयन्त उत्कर्षतस्वीन समयान याबदासाद्यन्ते, परतो नियमादन्तरम् , तथा सप्तनवत्यादयो द्वयु त्तरशतपर्यन्ता निरन्तर सिद्धान्त उत्कर्षतो द्वौ समयो यावत्प्राप्यन्ते, परतो नियमादन्तरम्, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्धयन्तो नियमादेकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकम् इति, ॐ जघन्यतः, उत्कप्तश्च पण्मासान्तरं षण्मासान् यावत् न कोऽपि सिद्धयतीत्यत्र सर्वत्र भावना * ॥४७८॥५२॥ थीवेए पुए नपु'सए सिज्झमाणपरि संख' ति त्रिपञ्चाशत्तमं द्वार विवरीतुमाह
वीसित्थीगाउ पुरिसाण अट्ठसयं एगसमयओ सिझे । बस चेव नपुंसा तह उवरि समएण पडिसहो ॥४७९।। धीस नरकप्पजोइस पंच य भवणवण दस य तिरियाण । इत्थीओ पुरिसा पुण बस दस सव्वेऽवि कप्पविणा ॥४८॥ कप्पट्ठसयं 'पुहवी आऊ पंकप्पभाउ पत्तारि ।
रयणाइसु तिसु दस दस छ तरूणमणंतरं सिझे ॥४८१|| चिनद्वयमध्यवर्ती पाठः जे. नास्ति ॥ १ संलं' इति-मु. ।। २ पुरिसा-ता.। ३ पुढवी-जे. ॥
४८१ प्र.आ.