________________
प्रवचन
सारोद्वारे
सटीके
॥३१६॥
'वीसी'त्यादिगाथाः, एकस्मिन् समये उत्कर्षतः स्त्रियोविंशतिः सिद्धयन्ति तथा पुरुषाणाम ष्टोत्तरं शतम् एकसमये सिद्धयति, तथा दशैव नपुंसका एकसमयेन सिद्ध्यन्ति उक्तसङ्ख्याया उपरि सर्वाप्येकसमयेन सिद्धतां प्रतिषेधः ।
+
'अथास्मिन्नेव द्वारे कस्या गतेरागताः कियन्त उत्कर्पत एकसमयेन सिद्धयन्तीति विशेषतः प्रतिपादयनाह- 'बीस नरेत्यादिगाथाद्वयम् अग्रतः स्थितस्य 'इस्थोउत्ति पदस्य सर्वत्राभिसम्बन्धात् मनुष्याणां for: स्त्रीवाद्धृत्य अनन्तरभवे मनुष्यगतावागताः सत्यो यद्येकस्मिन् समये सिद्धयन्ति तदा उत्कर्षतो विंशतिरेव, तथा कल्पयोः मौधर्मेशानयोः स्त्रियः स्वभवादुष्टता अनन्तरभवे मनुष्यगतिं प्राप्य विंशतिः सिद्धयन्ति द्वयोरेव कल्पयोः स्त्रिय उत्पद्यन्ते, अतः 'कम्प'ति सामान्योक्तावपि धर्मेशानयोरित्युक्तम्, एवं ज्योतिषिकाणामपि खियः स्त्रीत्वादुद्धृता विंशतिः सिद्धयन्ति, तथा भवन पतीनाम्--असुरकुमारादीना दशानामपि निकायाना व्यन्तराणां द्वात्रिंशज्जातीनां च स्त्रियः स्त्रीत्वादुद्धृताः प्रत्येकं पञ्च पञ्च सिद्धयन्ति, तथा पञ्चेन्द्रियतिर स्त्रियः स्त्रीत्वादुद्धृत्य दशैव सिद्रयन्ति पुरुषाः पुनः सर्वेऽपि कल्पव्यतिरिक्ता मनुष्य-ज्योतिष्क भवनपति व्यन्तर तिर्यग्गतिलक्षणस्थानपञ्चकसम्बन्धिनः पुरुषत्वादुद्धृत्य अनन्तरं मनुष्यभवमागता एकममयेनोत्कर्षतः प्रत्येकं दश दश सिद्धयन्ति, इह 'कन्पं विनेत्युक्तम्, ततः कल्पादुष्वृताः कियन्तः सिद्धयन्ति ? तत्राह - 'कल्पा: ' कल्पस्था विमानवासिनो देवा अनन्तरभवे पुरुषत्वं प्राप्य एकसमयेनोत्कर्षतोऽष्टोत्तरं शतं सिद्धयन्ति, तथा 'पृथिव्याः पृथिवीकायिकेभ्योऽष्कायिकेभ्यश्च तथा पङ्क
१ तथा सं. ।।
५३ द्वा
स्त्रीवेदा
सिद्धाः
गाथा
४७९
४८१
प्र. आ.
११४
॥३१६