SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके गृहिलिङ्गादि सिद्धिः गाथा ॥३१३॥ विरोधः, अबका यदिदमागमे पश्चयनःशतापुर तनुमानमुक्तं तद्वाहुल्यापेक्षया,अन्यथा पश्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टाऽवगाहना, सा च मरुदेवीकालवर्तिनामेवावसेया, मरुदेव्या आदेशान्तरेण नाभिकुलकरतुल्यत्त्वात , तदुक्तं सिद्धप्राभृतटीकायाम्-'मरुदेवीवि आए मंतरेण नाभितुल्ल'त्ति [गाथा. ३७ टीका] सिद्धप्रामृतसूत्रेऽप्युक्तम् A"ओगाहणा जहन्ना रयणीदुगं अह पुणाइ उक्कोसा। पंचे धणुमयाई धणुहपुहुत्तेण अहियाई ॥१॥" एतट्टीकाव्याख्या च "पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्य"मिति ॥४७५॥५०॥ इदानीं-गिहिलिंग-अन्नलिंग-* सलिंग-सिडाण संखा उ' ति एकपञ्चाशत्तमं द्वारमाह--- इह चउरो गिहिलिंगे वसऽन्नलिंगे सयं च अट्ठहियं । विन्नेयं च सलिंगे समएणं सिझमाणाणं ॥४७६॥ 'इह चउरो गाहा' ‘इह' मनुष्यलोके गृहिलिगे वर्तमाना एकस्मिन् समये उत्कर्षतश्चत्वारः सिद्धयन्ति, तथा तापसायन्यलिङ्गे वर्तमाना उत्कर्षत एकसमये दश मिद्वयन्ति, तथा शतं चैकमष्टाधिकं विज्ञेय मेकस्मिन् - प्र.आ. १ द्रष्टव्यम औपपतिकसूत्रम् (पृ. ११५ Ba:) || २ 'संगणवृत्त्यभिप्रायस्वयम्' इति लो.प्र. १२११३०) । तुलनातत्रोत्कृष्टं पायधनुः शतानि पञ्चविंशत्युभराणि। जघन्यमर्धेचती रत्नयो देशोनाः। इति सर्वार्थसिद्धिः (१.११) || अवगाहना अनन्या रनिद्विकमथ पुनहत्कृष्टा-पन्चेष धनुशतानि धनुष्पृथक्त्वेना- धिकानि ॥१॥३त-सिद्धप्राभृते, मह-सिवप्रा-पाठान्तरम् ॥ *सलिंग मु.॥ ४ तु-ता.॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy