SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ५० द्वारे अवगाहना मिद्धिः गाथा ॥३१२।।। इदानीम् ‘अवगाहणाय सिहा उकिट-जहन्न-मज्झिमाए य' त्ति पश्चाशत्तमं द्वारमाह दो चेवुक्कोसाए चउर जहन्नाए माझमाए उ । अट्ठाहियं सयं खलु सिज्झइ ओगाहणाइ तहा ॥४७५।। दो चेवु गाहा', एकस्मिन् समये युगपदुत्कृष्टायामवगाहनायां पञ्चधनुःशतमानायामुन्कर्षनो द्वादेव सिद्धयतः, जघन्यायामवगाहनायां हस्तद्वयप्रमाणायां चत्वारः मध्यमायां 'तु अजघन्योत्कृष्टरूपायामष्टाधिक शतं खलु सिद्धयति, 'ननु मरुदेवी नाभिकुलकरपत्नी, नामेश्च पञ्चविंशत्यधिकानि पश्च धनुःशतानि तनुमानम् , यदेव च तस्य तनुमानं तदेव मरुदेव्या अपि, 2- संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं' [ आव. नि. १६० ] इति वचनात् , मरुदेवी च भगवती सिद्धा, ततः कथं पञ्चधनुःशतप्रमाणा उत्कृष्टाऽवगाहना घटते ? इति, नैष दोषः, मरुदेवाया नाभेः किश्चिनप्रमाणत्वात् , खियो यु त्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्चिदनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पश्चधनु शतप्रमाणेति न कश्चिदोषः अपि चहस्तिनः स्कन्धारूढा सङ्कुचिताङ्गी मरुदेवी सिद्धा ततः शरीरसङ्कोचभावान्नाधिकावगाहनासम्भव इत्य प्र.आ. ११३ ॥॥३१२॥ १तु जघन्य मु.॥२ तुलना-लो.:.(२।१२८:) आव मलय टीका पू. ५४४ B गाथा १७१ ।। A संहननं संस्थान उच्यम्स्व चैव कुलकरैः समम् ॥ ३ 'अयं च माध्यमिप्रायः' इति लो. प्र. (२/१३०) । आवश्यकहा-टी.(पृ. ४४४ B) द्रष्टव्या॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy