SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ aaman a parmiPANTIHAR RSSMANARANADAEENE SN: HT प्रवचन सारोद्धारे सटीके तिथपंचर्क रूपाणि, तथा दश च-दशसङ्ख्यानि, तथा वर्धमानानि-उपर्यु परि प्रवर्धमानमानानि, तथा एकवर्णानि-न पुनश्चित्तलकानि, तथा 'अपोल्लाइ' अशुषिराणि निविडानीत्यर्थः, एवंविधविशेषणविशिष्ट पर्वोपेताः स्निग्धवर्णा महणा वतु लाश्च दण्डका यतिजनम्य प्रशस्ता इति भावः । 'सेसाई असुहाईति शेषाणि-पूर्वोक्त 1८२ द्वारे विशेषणविपरीतस्वरूपाणि पर्वाणि अशुभानि-यप्रास्तानीति ! एकादिपर्वाण न शुभाशुभफलमित्थमोघः । क्तम् , यथा गाथा 'एगपव्वं पसंमंति, दुपव्या कलहकारिया । तिपचा लाभसंपन्ना, चउपव्वा मारणतिया ॥१॥ ६७५ पंचपव्या य ज्ञा लट्ठी, पंथे कलहनिवारिणी । छपवाए य आर्यको, सत्तपन्या निरोगिया ॥२॥ प्र. आ. अट्ठपच्या असंपत्ती, नवपन्या जसकारिया। दसपचा उ जा लट्ठी, तहियं सव्वसंपया ॥३॥ [गा.७३१-२,७३४] । १० इति ॥६७४॥८१॥ इदानीं 'तणपणग' ति द्वधशीतितमं द्वारमाह तणपणगं पुण भणियं जिणेहिं जियरागदोसमोहेहिं । . साली १ वीहिय २ कोद्दव ३ रालय ४ रन्ने तणाईच ५ ॥६७५।। 'तणपणगं' गाहा, गपञ्चकं पुनर्भणित लिनर्जितराग-द्वेष मोहे यथा शालि-व्रीहिक-कोद्रव-गलकसम्बन्धीनि तृणानि-पलालप्रायाणि अरण्ये-अरण्यविपयाणि च, 'तत्र शालयः-कलमशालिप्रभृतयः, १ तुलना-स्थानावृत्तिः सू. ३१०, आध, हारि, वृत्तिः पृ. ६५२, निशीथमाध्यं गाथा ४०००. बृ. क. भा. ३८२२ gyan 95. SS:23 READ MORE २ तत्रच-सं.॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy