________________
।
प्रवचन-
खानि ॥३७॥२॥
सारोद्धारे सटीके
||५५६॥
बीहयः-पष्टिकादयः, कोद्रवो-धान्यविशेषः प्रतीतः, रालक:-कॉविशेषः, अरण्यतृणानि -श्यामाकप्रमु- 1
चर्मपंच इदानीं 'चम्मपंचगं' ति व्यशीतितमं द्वारमाह
गाथा 'अय १ एल २ गावि ३ महिसी ४ मिगाणमजिणं च ५ पंचमं होइ । तलिगा खल्लग २ व ३ कोसग ४ कित्तीयवीयंत॥६॥निशीथभाष्य४००३]
प्र. आ 'अय-एल' गाहा, अजाः-छगलिकाः, एडका-अजविशेषाः, गावो महिष्यश्च प्रतीताः, मृगा -हरिणाः, एतेषां सम्बन्धीनि पंच अजिनानि-चर्माणि भवन्ति । अथवा द्वितीयादेशेन-इदं चर्मपञ्चकम् , यथा-तलिग'त्ति उपानहस्ताश्च एकतलिकाः, तदभावे यावच्चतुस्तलिका अपि गृह्यन्ते, अचक्षुर्विषये रात्रौं गम्यम ने सार्थवशादिवापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तेन-श्वापदादिभयेन वा त्वरितं गम्यमाने कण्टकादिसंरक्षगाथमेताः पादयोः क्रियन्ते । यद्वा कश्चित्सुकुमारपादत्यागन्तुमसमर्थो भवति ततः सोऽपि गणातीति । तथा खल्लकानि-पादत्राणानि, यस्य हि पादौ विचर्चिकावातेन स्फुटितौ भवतः स मार्गे गच्छन् तणादिभिद्यते, यद्वा कस्यचिन्मुकुमारपादत्वात् शीतेन पार्यादिप्रदेशेषु विपादिकाः स्फुटन्ति ततस्तद्रक्षणार्थ तानि पादयोः परिधीयन्ते । तथा 'वढे' ति वर्धास्ते च त्रुटितोपानहादिसन्धानार्थ
१ तुलना-स्थानावृत्तिः मू.३१०, आवहारि. वृत्तिः पू. ६५२ ।। २ गावो-मु.। ३ बज्झो इति स्थानाङ्गवृत्तौ (सू. ३१०] पाठः । बझो-इति आवहारिमद्रयां [. ६५२] पाठः। बज्मे-इति निशीथभाष्ये गा. ४००३ पाठः ॥ ४ तुलना-व्यवहारभाष्यवृत्तिः उ.८९८॥