________________
porenopgrade rem..moriary........
................
. mrpron mam...८०..
.........mamparpenetwarentManISASARAMwnmegawnessmananewm
o meonesamepresmas
t rawww
प्रवचनसारोद्धारे सटीके
८४ द्वारे दृष्यपंचा गाथा ६७७.
गृह्यन्ते, तथा 'कोशकः-चर्ममय उपकरण विशेषः । यदि हि कस्यचित्पादनखाः पापाणादिषु प्रतिस्खलिता भज्यन्ते तदा तेषु कोशकेवगुल्योऽङ्गुष्ठो वा क्षिप्यन्ते, अथवा नखरदनिकाधारः कोशकः । तथा कृत्ति:मार्गे दावानलभयादच्छे यमर्म ध्रियते यत्र या प्रचुरः सचित्त पृथिवीकायो भवति तत्र पृथिवीकाययतनार्थ कृत्तिमाम्तीर्य अवस्थानादि क्रियते, यद्वा कदाचित्तम्कामपिता भवेयुस्ततोऽन्यप्रावरणाभावे तामपि प्रावृण्वन्तीत्येतद् द्वितीयं यतिजन योग्यं चमपञ्चकं भवति ।। ६७६।। ८३।। इदानीं 'दृसपंचगं' ति चतुरशीतितमं द्वारमाह---
'अप्पडिले हियदृसे तूली १ उपहाणगं च २ नायव्वं । . . ... गंडुवहाणा ३ ऽऽलिंगिणि ४ मसूरए ५ चेव पोत्तमए ॥३७७।। पलहवि १ कोयवि २ पावार ३ नवयप ४ तह य दाढिगाली य५ । सुप्पडिलेहियदसे एवं बीयं भवे पणगं ॥१७८॥ [निशीथभाष्य ४००१-२] पल्हवि हत्थुत्थरणं कोयचओ रूयपूरिओ पड़ओ । दढगाली धोयपोती सेस पसिहा भवे भैया ६७६ ।। खरडो १ तह वोरुट्ठी २ सलोमपडओ ३ तहा हवइ जीणं ४ । सदसं वत्थं ५ पल्ह विपमुहाणमिमे उ पज्जाया ॥६८०॥
प्र. आ. १११
१ तुलना-व्यवहारम.प्यवृति: 3.८८॥ २ तुलना- आवहारिभद्री पृ. ६५२, स्थानाङ्गवृत्तिः सू. ३१०॥ ३विश्य जे । बितियं-इति निशीथमाष्ये पाठः ।। ४ वूस्ट्री जे.॥