SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके दृष्यच गाथा ६७७. प्र.आ. १९१ 'अप्पे' त्यादिगाथाचतुष्कम् , दृष्य-वस्त्रम् , तद् द्विविधम्-अप्रत्युपेक्षं दुष्प्रत्युपेक्षं च । तत्र यत्सर्वथाऽपि न प्रत्युपेक्षितु शक्यते तदप्रत्युपेक्षम् , यच्च सम्यक् न शक्यते प्रत्युपेक्षितु तद् दुष्प्रत्युपेझम् । तत्र अप्रत्युपेक्षितष्यपञ्चकं यथा-तूली-सुसंस्कृतरूतभृतोऽकतूलादिभृतो वा विस्तीर्णः शयनीयविशेषः । तथा उपधानक-हंसरोमादिपूर्णभुच्छीर्षकम् । तथा उपाधानकस्योपरि कपोलप्रदेशे या दीयते सा गण्डो. पधानिका गल्लमरिकेत्यर्थः । तथा जानु-कूपरादिषु या दीयते सा आलिङ्गिनी । तथा वस्त्रकृतं चर्मकृतं 'वा पृतं वृदिपूर्णमासनं मसूरकः । एतानि सर्वाण्यपि पोतमयानि-वखमयानि प्रायेणेति ॥३७७॥ अथ दुष्प्रत्युपेक्षितपञ्चकमाह-पल्लाषिः, कोयविः, प्राचारकः, नवतकं तथा दृढगालिच, एतद् दुष्प्रत्यु. पेक्षितदष्यविषयं द्वितीयं पञ्चकं भवेत् ॥६७८।। अर्थतदेव व्याख्यान यमाह-पन्हविः- हस्त्यास्तरणम् , हस्तिनः पृष्ठे यदास्तीर्यते खरड इत्यर्थः । ये चान्ये आस्तरकादयोऽल्परोमयुक्ता बहुरोमयुम्ता का ते सर्वेऽप्यत्रान्तर्भवन्ति । यदुक्तं निशीथचूर्णी'जे य बड्ड अत्थरगहचाई माणभेा मदुरोमा उल्लुतरोमा वा ते सम्बे इस्थ निवयंति" ति। [तुलना-नि. चू. गाथा ४००२] ' बत्थरगाइ' ति यः किल उष्ट्रोपरि न्यस्यते । तथा कोयविको रूतपूरितः पटः, 'वृरुद्वीति यदुच्यते । ये चान्ये उल्वणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वे अत्रान्तर्भवन्ति । उक्तं च- . १वा युत्तं प्रमादिक स.पो. च व्यावृत्तं पौर्वादियौर्य वि. “व्याविपूर्ण पालनादिकादि” इति ब.क.मा. वृत्तौ [.१०४] पाठः ।। २ चूरठी-वि। बरुढी-गो. WHATHIMeedeesires iseaseemsh
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy