________________
प्रवचन
सारोद्धारे
सटी के
।।५५९॥
pan
"जे अन्ने एवमाइभेआ उव्वणरोमा कंबलगाइआ ते सच्चे इत्थ निवयंति" तिः ।
[तुलना-नि. चू. मा. ३ । पृ.३२१] तथा गालित पोतिका ब्राह्मणानां सम्बन्धि सदर्श परिधानवस्त्रमित्यर्थः । ये चान्ये द्विसरसूत्र - पटीप्रभृतयो भेदास्ते सर्वेऽत्र निपतन्ति । उक्तं च
"विरलिभाई भूरिमेआ सब्वे इत्थ निवयंति"] निशीथवृर्णिः, गाथा ४००२] त्ति । विरलिमाइति-दोरियामुखाः, शेष च-- प्रावार नवतकलक्षणो प्रसिद्धावेव भेदौ । तत्र प्रावाः- सलोमकः पटः, स च माणिकप्रभृतिकाः, 'अन्ये तु प्रावारको बृहत्कम्बलः परियच्छ्र्वेित्याहुः, नवतं च- जीणमिति ॥ ६७९ ॥
अथ पहत्रिप्रमुखाणां पञ्चनामपि सुखावबोधार्थ क्रमेण पर्यायानाह - 'खरे' त्यादि, इयं च व्याख्यातार्था ॥ ६८०॥ ८४॥
sarai 'पच अवरहभेय'ति पञ्चाशीतितमं द्वारमाह
देविंद १ राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । अणुजाणाविय साहण कप्पए सम्वया वसि अणुजाणावेrवो जईहिं दाहिणदिसाहिवो इदो १ भरहंम भरहराया २ जं सो छखंडमहिनाहो ||६८२||
॥६८१॥
I
१.क. माध्यवृत्ति) (पृ. १०५५) द्रष्टव्या ।। २ गइ० जे० ॥
८५ द्वा
अवग्रह
पंचकं
गाथा
६८१
६८४
प्र.आ.
१९१
।। ५५९॥