________________
प्रवचनसारोद्धारे सटीके
८५ द्वारे अवग्रहपंचक गाथा
॥५६०||
नाह 'गिहवईवि देसस्स नायगो ३. सागरित्ति सेज्जवई ४ । साहम्मिओ य सूरी जंमि पुरे विहियचरिसालो ५ ॥३८॥ तप्पडियाडं तं जाव दोणि मासे अओ जईण सया ।
अणणुनाए पंचाहवि उग्गहे कप्पइ न ठाउ ॥६८४।। 'देविदे' त्यादिगाथाचतुष्कम् , देवेन्द्र-राज-गृहपति सागारिक-साधर्मिकाणां सम्बन्धिनः पश्चावग्रहाः-आभवनव्यवहारा भवन्ति । ततस्ताननुज्ञाप्य साधनां-वतिनां कल्पते सर्वदा वस्तु-वासं कतु म् , नान्यथेति ॥ ६८१॥
एतदेव व्यक्तं व्याचष्टे.--'अणुजाणावेगवो' इत्यादिगाथात्रयम् , इह लोकमध्यवर्तिनो मेरुमहामहीधरस्य बहुमध्यभागे ऊर्वा-ऽधःप्रतररूपा तिर्यक् च एकप्रादेशिकी श्रेणिरस्ति । तया च सर्वोऽपि लोको द्विधाकृतो-दक्षिणाधमुत्तरार्थ च । तत्र दक्षिणार्ध शक्रस्याभवति, उत्तरार्ध च ईशानस्य । ततो दक्षिणार्धवर्तिभियंतिभिर्दक्षिण दिशाया-दक्षिण लोकाधम्याधिपतिरिन्द्रः शक्राभिधोऽनुज्ञापयितव्या, उत्तरार्धवर्तिबतिभिस्तु ईशानेन्द्रः १ । तथा चक्रवादयो गजानी यावन्मात्रस्य क्षेत्रस्य प्रभवन्ति तावत्प्रमाण क्षेत्रं राजावग्रहः । तत्र तिर्यग मागधादिषु तीर्थ यावच्चक्रवर्तिनः शगे व्रजति ऊर्वमपि अन्लहिमवगिरी चतुःषष्टिं सूत्रादेशेन द्विसप्ततिं वा योजनानि यावत् । उक्तं च कल्पचूर्णी ---
६८४ प्र. आ.
१ गहजे. ता.॥२ सागारियत्ति-ता. ॥ ३ दीहिजे. 1 दोहि-ता. ॥ ४ तुलना- वृक.भा. टीका पृ. २०० तः॥