SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥२२९॥ महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुग्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य सुपूज्यः क्षत्रियः, विमलम्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भातुः शांतिनाथस्य विश्वसेनः कुन्थुनाथस्य शूरः अरस्वामिनः सुदर्शन: मल्लिजिनस्य कुम्भः मुनिसुव्रतस्य सुमित्रः, नमिनाथस्य विजयः, अरिष्टनेमेः समुद्रविजयः पार्श्वनाथस्य राजा अश्वसेनः वर्धमानस्वामिन सिद्धार्थः क्षत्रिय इति ।। ३२२ - ३२४॥ इदानीं 'जिणजणणी-जणयगई' सि द्वादशं द्वारमाह अहं जणणीओ तित्थयराणं तु हृति सिद्धाओ । अट्ट य सकुमारे माहिंदे अड्ड बोडव्या ॥३२५॥ नागे उसहपिया सेसाणं सन्त हुति ईसाने । य सर्णकुमारे माहिंदे अड घोडव्वा ।।३२६ ।। 'अह' मित्यादि गाथाद्वयम् अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो- मातरो भवन्ति सिद्धा तदनु सुविध्यादीनां शान्ति नाथयन्तानामष्टौ जनन्यः सनत्कुमारे- तृतीय देवलोके गताः, तथा कुप्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो माहेन्द्रे - चतुर्थदेवलोके गता बोद्धव्या इति ॥ ३२५ ॥ अड तथा नागेषु - नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्री ऋषभनाथपिता - नाभिनामा गत इति शेष:, तथा शेषाणामजितनाथ प्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने - द्वितीयदेवलोके । १२ द्वारे जिन जननी जनकगति गाथा ३२५ ३२६ प्र.आ.८५ ॥२२९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy