SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटीके ॥२३॥ द्वारयोः उत्कृष्टेतरजिनाः गाथा ३२७ प्र.आ.८५ A 'सैद्धान्तिकास्तु श्रीअजितस्वामिपितुर्जितशत्रोमुक्तिगमनमाचक्षते, अनुयोगद्वारादौ तथैव भणनात् , श्रीहेमसूरिः "राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केऽपि, शिवं केऽपि दिवं ययुः ॥१॥" जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं गनः" । इति योगशास्त्रे[३।११२ टीका] त्रिषष्टिचरितेऽपि च,A तथा सुविधि प्रभृतीन शान्तिनाथान्तानामष्टी च पितरः सनत्कुमारे-तृतीय देवलोके, तथा कुन्थु प्रमुखाणां श्रीमहावीरान्तानामष्टो पितरो माहेन्द्र-चतुर्थदेवलोके गता बोद्धव्याः ॥३२६॥१२॥ इदानीं 'उक्किट्ठ-जहन्नेहिं संवा विहरंत तित्थनाहाणं ।' इति त्रयोदशं द्वारं गाथापूवार्धन, तथा 'जम्मसमावि संखा उक्किट्ठ जहनिया तेसिं ।' इति चतुर्दशं च द्वारं गाथोत्तरार्धेन विवृणोति सत्तरिसयमुक्कोसं जहन वीसा य दस य विहरंति । जम्मं पइ उक्कोसं वीसं दस हुति उ जहन्ना ३२७॥ 'सत्तरी' त्यादि, सप्तत्यधिकं शतमुत्कृष्टत एककालं तीर्थकृता समयक्षेत्रे विहरति । पञ्चसु भरतेष्वे. कैकस्य भावादेरवतेष्वपि पञ्चसु तावता भावात् , पञ्चसु च महाविदेहेषु प्रत्येकं द्वात्रिंशता विजयः AA चिन्ह द्वयमध्यवर्तीपाठ:-जे.नास्ति ।। १"जितशत्रु सुमित्रविजयौ दीक्षितौ सिद्धी' इति तूत्तराध्ययनदीपिकायाम-लोकप्रकाशः (३१८० पश्चात) ॥२तुलना-'जितशत्रुययौ मुक्तिं सुमित्रस्त्रिदिवंगतः' इति योगशास्त्रवृत्ती, 'तृप्तो न पुत्रैः सगरः' इति श्लोकवृत्ती; श्रीवीरमातापित्रोस्तु श्री आचाराओं द्वादशदेवलोकेऽपि गतिरुक्तेति ज्ञेयम्-- लोकप्रकाशः(३२॥१८०पश्चान) ||३ प्रभृतीनामष्टी-जे.॥ ४ प्रमुखाणामष्टी-जे. ।।२३०॥ : SHRIES
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy