________________
प्रवचन
यंत्र च समिधादयो न्यूनतयाऽधिकतया विपर्ययेण वा प्रयुज्यन्ते सा न सम्यक्क्रियेति । अयमपि व त्वत्पुत्रः सम्यग्होमादिक्रियाकरणाद् ज्ञायते यथा श्रोत्रियस्य पुत्र इति । यदिवा वेदादिशास्त्रपारगस्य सारोद्वारे कस्यचिदुपाध्यायस्य पार्श्वे सम्यक् पठित इति । तत एवमुक्ते स ब्राह्मणो वदति - साधी ! त्वमवश्यं सटीके ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि | साधुव मौनेनावतिष्ठते । एतच्च सूचया स्वजातिप्रकटनम्, असूया तु जात्याजीवनं पृष्टोऽपृष्टो वा आहाराद्यर्थं स्वजाति प्रकटयति यथाऽहं ब्राह्मण इति ।
॥४२३॥
aa arth दोषाः तथाहि यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपचपातात्प्रभूतमाहारादिकं निमित्तं क्त्वा दहाति, धर्मदोषः । अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तवानिति विचिन्त्य स्वगृहान्निष्काशनादि करोति । एवं क्षत्रियादिजातिष्वपि । एवं 'कुलादिष्वपि भावनीयमिति ४ || 'वणी'ति व याचने' वनुते प्रायो दायकाभिमतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते इति 'वनीपकः । ' कश्विद्यति-निग्रन्थ- शाक्य-तापस-परिवाजका - ऽऽजीवक द्विज-प्राघूर्णक श्वान-काक-शुकादिभक्तानां गृहिणी गृहे भिक्षां भ्रमन् प्रविष्टः ततस्तेषां पुरतोऽशनादिलाभार्थं निर्ग्रन्थादिगुणवर्णनेनात्मानं तद्भक्तं दर्शयति । तथाहि स कदाचित्प्रविष्टो निर्ग्रन्थभक्त श्रावक गृहे
१ कुलायाजीवनार्थं द्रष्टव्या पिण्डनियुक्तिः ४४१ तः पिण्डविशुद्धिवृत्तिः पृ. ६१ ॥ भ० मु.॥
२ तुलना-पिण्डनिर्यु क्तिवृत्तिः ४४३ ।। ३ "वनिपकः पचधा, तद्यथा श्रमणे श्रमणविषयः ब्राह्मणे, कृपणेऽतिथौ
शुनि च पञ्चमो भवति ।" इति पिण्डनिवृत्तिः ४४३ | ४ द्रष्टव्या पिण्डनियुक्तिः ४४३, ४४५ ॥ ५ तुलना पिण्डविशुद्धिः पृ. ६२ ॥
६७ द्वारे १६उत्पा दनादोषा
गाथा
५६६
५६७
प्र. आ.
१४६
॥४२३॥