SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 13 प्रवचनमारोद्धारे सटीक ६७ द्वारे १६उत्पा दनादोषा गाथा ॥४२४॥ A usinila प्र.आ. निर्ग्रन्थानाश्रित्य चदति, यथा भोः श्रावककुलतिलक ! तवैते गुरवः सातिशयज्ञानादिविभूषिता बहुश्रुताः शुद्धक्रियानुष्ठानपालनपरा विशदसामाचारीसमाचरणवमत्कृतचतुरधार्मिकजनमनसः शिवनगरमार्गसार्थवाहा इत्यादि । तथा शाक्योपासकगेहे प्रविष्टः शाक्यान भुञानानवलोक्य तदुपासकाना पुरतस्तत्प्रशंयां कुरुने, 'यथा अहो महानुभाचा! शाक्यशिध्याश्चित्रलिखिना इत्र निश्चला प्रशान्तः चित्तवृत्तयो भुञ्जते । महात्मनामित्थमेव भोक्तु युक्तम् , दयालयो दानशीलाश्ते इत्यादि । एवं तापस परिव्राजका-ऽऽजीवक-द्विजानप्याश्रित्य तद्गुणतदानप्रशंमाकरणेन बनीपकत्वं विज्ञेयम्, तथाऽतिथिभक्तानां पुरत एवं वदति इह प्रायेण लोकः परिचिनेषु यद्वाऽऽश्रितेपु उपकारिषु वा ददाति, यः पुनरचखिन्नमतिथि पूजयति तस्येवदानं जगति प्रधानमिति । श्वानभक्तांस्तु प्रति- "नेते श्वान एव किन्तु कैलाशपर्वतादागत्य यक्षा एवं श्वानरूपेण पृथिव्यां मचान्ति, नन एतेषां पूजा महने हिताय भवतीति ।। एवं काकादिष्वपिभाव नीयम् तदिन्थं वनीपकत्वकरण नोन्पादितः पिण्डो वीपकपिण्डः । बहु दोपवायम् यतो धार्मिके धार्मिक वा पारे दानं दत्तं निष्फलं न भवतीत्येवमप्युक्तेऽपात्रदानग्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वाती चायः स्यात् । किं पुनः कुपात्रानेव शाक्यादीन साक्षान्प्रशंमतः । उक्तं च १ तुलना-"भुति चित्तकम्मठिया व काहनिय दाणाणो बा।" इति पि०नियुक्तिः ४४६ ॥ २ पुरतस्तत्प्रशंसति-जे. ॥ ३ तुलना-"केलासमवणा एप आगया गुजर गा महि । चरंति जक्वरूवेणं, पूयाऽया हियाऽदिया।" इति पिण्डनियुक्तिः ४५२ । द्रष्टव्या पिण्डनि. वृत्तिः पृ. १३२ A । पिण्डविशुद्धिवृत्तिः पृ. ६२॥ ४ तुलना-पिण्डविशुद्धिवृत्तिःपृ. ६२ B॥ ॥४२४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy