________________
Agar
MEMIn
Hem
a s
-
MilleanslHaramiaamraparonmmmsamranायाBIRUAmarnamPPORTRAITROHINDIRATRIEmwHARSagar
५६७
__'दाणं न होइ अफलं पत्तमपत्तेसु संनिजुज्जतं । इय भणिएऽवि य दोसो पसंसओ किं पुण
अपत्ते ? ॥१॥ [पिण्डनि.४५५] प्रवचन- एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति । तथाहि-साधवोऽप्यमृन् प्रशंसन्ति ६७ द्वा सारोद्धारे। तस्मादेतेषां धर्मः सत्य इति । तथा यदि ते शाक्यादिभक्ता भद्रका भवेयुस्तत इत्थं साधुप्रशंसामुपलभ्य १६ उत्प सटीके तद्योग्यमाधाकर्मादि समाचरेयुः, ततस्तल्लुब्धतया कदाचित् शाक्यादिवतं प्रतिपद्येरन् । तथा लोके चाटु- दनादोष कारिण एते जन्मान्तरेऽप्यदत्तदाना आहाराद्यर्थ श्वान इवात्मानं दर्शयन्तीत्यवर्णवादः । अथ प्रत्यनीकास्तर्हि
गाथा ॥४२॥
गह निष्काशनादि कुयुः । तथा सर्वसावधनिस्ताना तेषां प्रशंसने मधाबादप्राणातिपातादयोऽपि चानु- ५६६मोदिताः स्युरिति ५॥ ___ 'चिकिच्छेत्ति चिकित्सनम् , चिकित्सा-रोगप्रतिकारः रोगप्रतिकारोपदेशो वा, सा द्विविधा-सूक्ष्मा
प्र.आ. बादरा च तत्र सूक्ष्मा औषधवैद्यज्ञापनेन, बादरा स्वयं चिकित्साकरणेन अन्यस्मात्कारणेन वा। तत्र कश्चि
१४८ ज्ज्वरादिरोगाक्रान्तो गृही भिक्षाद्यर्थ गृहे साधु प्रविष्टं दृष्ट्वा पृच्छति-भगवन्नेतस्य मदीयस्य व्याधेजांनीषे कमपि प्रतीकारपिति । स प्राह-भोः श्रावक ! यादृशस्तवायं रोगस्तादृशो ममाप्येकदा सजात
१ अस्या मलयगिरिसूरिकृता व्याख्या- "इह पात्रेवपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोषः, अपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातिचारसम्मवात, किं पुनः अपात्राण्येव साक्षात् प्रशंसतः। तत्र सुतरां महान् दोषी, मिथ्यात्वस्थिरीकरणादिदोषभावादिति" । इति पिण्डनि-वृत्तिःप. १३२ ४ ॥
२ तुलना-पिण्डनियुक्तिवृत्तिः ४४७ ॥ ३ तुलना-"भणइ य नाहं वेज्जो, अहवावि कहेइ अप्पणो किरियं । अहवावि विजयाए तिविह विगिच्छा मुणेयव्या पिण्डनियुक्तिः ४५६ ॥ ४ तुलना-पिण्डविशुद्धिवत्तिः पृ. ६३ ALI इष्टव्या-सटीका पिण्डनि. ४५६ तः।।
॥४२५॥