________________
minatapmonwer
प्रवचनमारोद्धार सटीके
१६ उत्यादनादोषाः
॥४२६॥
आमीद , स चामुकेनौषधेन ममोपशमं गत इति । एवं च अवस्य गृहस्थस्य रोगिणो भैषज्यकरणामिप्रायोत्पादनादौषधसूचनं कृतम् । अथवा रोगिणा चिकित्सा पृष्टो वदति-किमहं वैद्यो! बेन रोगप्रतीकारं बाने इति । एवं चोक्ते रोगिणोऽनमिनस्य सतोऽस्मिन् विषये वैद्यं पृच्छति सूचनं कृतमिति सूक्ष्मा चिकित्सा ! यदा तु स्वयं वैद्यीभूय माझादेव वमन विरेचन काथादिकं करोति, कारयति वाऽन्यस्मासदा बादरा चिकित्सेति । एवमुपकृतो हि प्रमुदितो गृही मम मिना प्रकृष्टां दास्यतीति यतिरिमा द्विविधामपि कुरुते ।
न चैवं तुच्छपिण्डकने वतिनां कनु मुचितमनेकदोपसम्मवात् , 'तथाहि-चिकित्माकरणकाले कन्दफल-मूलादि जीववधेन काथकथनादिपापव्यापारकरणादमयमो भवेत् तम्य तथा नीरुक्कतो गृहस्थम्तमायोगोलकसमानः प्रमुगीकृतलान्धव्यापार अनेकतीवाद : प्रथा पनि बर्योगारमाधुना चिकिस्यमानस्यापि रोगिणो व्याधेगधिक्यं जायते, तदा कुपितस्तत्पुत्रादिराकृप्य राजकुलादी ग्राहयेत् । तथामहारादिलुब्धा एते इत्थमित्थं च वैद्यकादि कुर्वन्तीति प्रवचनमालिन्यं स्यादिति ६ ॥ ___ 'कोहे'त्ति क्रोधा-कोपः, तद्धतुकः पिण्डः क्रोधपिण्डः । किमुक्तं भवति ? - कस्यचित्माधोः सम्बन्धिनमुरुचाटन-मारणादिकं विद्याप्रमावं शापदानादिकं तपःप्रभावं महत्रयोधित्वादिकं बलं राजकुले बलमत्वं वा नावा, यद्वा शापदानेन कस्यचिन्मारणायनर्थरूप कोरफलं साक्षादेव दृष्ट्वा, भयाद्
प्र. आ. १४७
॥४२६॥
१ तुलना-पिण्डविशुद्धिवृत्तिः प. ६३ B1 द्रष्टव्या-पिण्डनियुक्तिः सटीका ४६०॥ २ तुलना-सटीका पिण्डनियुक्तिः ४६२ । द्रष्टव्या-पिण्डविशुद्धिवृत्तिः पृ. ६३ B तः॥