________________
प्रवचन
सारोद्वारे
सटीके
॥ ३२९॥
मित्यर्थः, सा पञ्चधा - पञ्चभेदा उक्ता जिनकल्पं प्रतिपद्यमानस्य, कथमिति तत्राह - 'तपसा' चतुर्थादिपण्मासान्ततपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न वाध्यते तदा जिनकल्पं प्रतिपद्यते नान्यथेति भावः १, 'सूत्रेण' नवपूर्वादिलक्षणेन जिनकल्पोचितेन तथाऽस्यासं करोति यथा पश्चानुपूर्यादिक्रमेण तत्परावर्तयितुं शक्नोति २, 'सत्त्वेन' मानसिकावष्टम्भलक्षणेनात्मानं तथा तोलयति यथा शून्यगृह - चत्वर - श्मशानादिस्थानेषु भयजनकेषु कायोत्सर्गादिकरणसमये निसर्गनिरर्गलदुर्गापसर्गपरोपादिभिरभ्यो भवति ३, एकत्वेनात्मानं भावयति, marada पर्यटन् यदि 'विश्रोतसिकादिभिः न वाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति ४, 'बलेन' एकागुष्टाद्यवष्टम्भश्चिरस्थापित्वादिरूपेण शारीरेण धृतिरूपेण व मानसेनावष्टम्भेनात्मानं परीक्षयतीति ५, एतैः पञ्चभिः प्रकारैस्तुनां विधाय पश्चाज्जिनकल्पप्रतिपत्तिः करणीयेति ||४६८||
sarai 'afarnपोवगरणाई 'ति एकपष्टितमं द्वारमाह
एए नेव दुवालस मत्तग प्रइरेग चोलपट्टी उ एसो चउदसरूवो जवही पुण थेरक पंमि
I
॥४६६॥
१ 'त्रिस्रोतसिका' तपसदर्शन स्मरणापध्यान कश्च वरनिरोधतः ज्ञानश्रद्धा भलो अनेन संयमस (श / स्यशोषकला चित्तविक्रियेति सूत्रार्थः पशवे हा. टी. ५०६ ॥
२ एव गाथापञ्चकम् (४६६-५०३) पञ्चवस्तु ७६,७१२, ७८ ७६६, ८०६ क्रमाङ्कन, गाथाइयम् (४६६-५००) वृहत्कल्पसूत्रे ३९६४, ४०१३ क्रमाङ्केन उपलभ्यते । तुलना- क. मा. ३९६४, ४०१३/३६७१,३६८२ ॥
६१ द्वारे
स्थविर
कल्पिको
पकरणानि
गाथा
४६६
५१८
प्र.आ.
११६
॥३२९॥