________________
mandesex
photomowommerolasidobotanicansibhiwajawaaneiachodiemaisala
प्रवचनसारोद्धारे सटोके
२३ द्वा चतुर्दश पूर्विमान गाथा
॥२४७॥
सय पारस १२ एकारस १३ दस १४ नव १५ अब १६छच्च सय सयरा१७। दसहिय छच्चेव सया १८ छच्च सया अट्टसहिहिया १६ ॥३६॥ सय पंच २० अद्वपंचम २१ चउरो २२ अट्ठ २३ तिन्नि य सयाई २४ ।
उसहाइजिगिंदाणं चउदसपुवीण परिमाणं ॥३६॥ । 'चउद्दसपूवी'त्यादि गाथाश्चतस्रः, तत्रादिजिनस्य चतुर्दशपूर्विणां चत्वारः सहसा अर्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्त शतानीत्यर्थः, श्रीअजितजिनस्य विंशत्यधिकसप्तविंशच्छतानि, श्रीसम्भवजिनस्य एकविंशतिः शतानि पञ्चाशदधिकानि, श्रीअभिनन्दनस्य पञ्चदश शतानि, श्रीसुमतेश्चतुर्विंशतिः शतानि, श्रीपप्रभस्य प्रयोविंशतिः शतानि, श्रीसुपार्श्वस्य विंशतिः शतानि त्रिंशदधिकानि, श्रीचन्द्रप्रभस्य द्वो सहस्रो, श्रीसुविधेः पञ्चदश शतानि, श्रीशीतलस्य शतानि चतुर्दश, श्रीश्रेयांसस्य त्रयोदश शतानि, श्रीयासुपूज्यस्य द्वादश शतानि, श्रीविमलजिनस्य एकादश शतानि, श्रीअनन्तजिनस्य दश शतानि, श्रीधर्मस्य नब शतानि, श्रीशान्तरष्टौ शतानि, श्रीकुन्थोः षट् शतानि सप्तत्यधिकानि, श्रीअरजिनस्य दशाधिकानि पड़ेव शतानि, श्रीमल्लिजिनस्य पट शतानि अष्टषष्टयधिकानि, श्रीमुनिसुव्रतस्य शतानि पञ्च, श्रीनमेश्चत्वारि शतानि पञ्चाशदधिकानि, श्रीनेमेश्चत्वारि शतानि, श्रीपार्श्वजिनस्य त्रीणि शतानि पञ्चाशदधिकानि, श्रीवीरजिनस्य च त्रीणि शतानि, इदं पूर्वोक्तमृषभादिजिनेन्द्राणां क्रमेण चतुर्दशपूर्वि
१'च' इत्यादि-मु०॥ २ समवाया ३०० (सू.१३) ।।
प्र.आ.६
॥२४७