SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके २४ द्वा श्राद्धमान गाथा ३६४३६७ प्र.आ.. ॥२४८॥ an परिमाणम् * ॥३६०-३६३॥ २३॥ इदानीं 'सड' त्ति चतुर्विंशतितमं द्वारमाह पढमस्स तिन्नि लकवा पंच सहस्सा दुलकरख जा संतो । लक्खोवरि अडनउई २ तेणउई ३ अट्ठसीई य ४ ॥३६४॥ एगसीई ५ छावनारि पादपणा व सर व पनासा ८ । गुणतीस ९ नवासीई १० अगुणासी ११ पनरस १२ अठेव १३ ॥३६॥ छच्चिय सहस्स १४ चउरो सहरम १५ नउई सहस्स संतिस्स १६ । सत्तो एगो लक्खो उपरि गुणसीय १७ चुलसी १८ य ॥३३॥ तेयासी १९ यावत्तरि २० सत्तरि २१ इगुहसरी २२ य चउसट्ठी २३ । एगुणसटि सहस्सा २४ सावगमाणं जिणवराणं ॥३६७॥ • 'पदमस्स तिन्नी' त्यादिगाथाचतुष्टयम् , तत्र प्रथमजिनस्य श्रावकाणां तिम्रो लक्षाः पञ्चसहस्राधिकाः, श्रीअजितादिजिनानां यावत् शान्तिजिनस्तावल्लक्षद्वर्य श्राद्धानाम् द्विलक्षोपरि च यदधिकं भवति तन्निवेधते, तत्र तृतीयगाथाचर्ति 'सहस्सति पदस्य सर्वत्राभिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्ष त्रयस्त्रिशत्सहस्राणि शतानि नव चोपरि । अष्टानवत्युपेतानि (३३९१८) स्युश्चतुर्दशपूर्विणः ।लो.प्र. । ॥२४॥ १.पढमे' त्यादिमु ॥ (३२११०४१) ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy