SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ AmrutannewgRNE २४ द्वारे श्राद्धमानं থা। | ३६७ प्र.आ.९२ द्वयमष्टनवतिसहस्राधिकमित्यर्थः, त्रिनवतिः श्रीसम्भवस्य, लक्षद्वयं विनवतिसहस्राधिकमित्यर्थः, अष्टाशीतिश्च प्रवचन- श्रीअभिनन्दनस्य, लक्षद्वयमष्टाशीतिमहस्राधिकमित्यर्थः, एकाशीतिः श्रीसुमतेः, लक्षद्वयमेकाशीतिसहस्राधिकसारोद्धारे कमित्यर्थः, षट्सप्ततिः श्रीपद्मप्रभम्य, लक्षद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः, सप्तपश्चाशच श्रीसुपार्श्वस्य, लक्षसटीके द्वयं सप्तपश्चाशत्सहस्राधिकमित्यर्थः, तथा 'पञ्चाशत् श्रीचन्द्रप्रभस्य, लक्षद्वयं पश्चाशत्सहस्राधिकमित्यर्थः, ॥२४॥ एकोनत्रिंशत् श्रीसुविधेः, लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः, नवाशीतिः श्रीशीतलस्य, लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः, एकोनाशीतिः श्रीश्रेयांसस्य, लक्षद्वयं एकोनाशीतिसहस्राधिकमित्यर्थः, पञ्चदश श्रीवासुपूज्यस्य, लक्षद्वयं पञ्चदशसहस्राधिकमित्यर्थः, अष्टैव श्रीविमलजिनस्य, लक्षद्वयं अष्टसहस्राधिकमित्यर्थः, षट् सहस्राः श्रीअनन्तजिनस्य, लक्षद्वयं षट्सहस्राधिकमित्यर्थः, चत्वारः सहस्राः श्रीधर्मजिनस्य, लक्षद्वयं चतुर्भिः सहस्ररधिकमित्यर्थः, नवतिसहस्राः श्रीशान्तः, लक्षद्वयं नवतिसहस्राधिकमित्यर्थः, ततः-श्रीशान्तिनाथादनन्तरं कुन्थुप्रभृतीनां तीर्थकृता महावीरपर्यन्तानामेकं लक्षं श्राद्धानाम लक्षोपरि च यत्सङ्ख्यास्थानं तदुच्यते-यथा एकोनाशीतिः श्रीकुन्थोः, लक्षमेकमेकोनाशीतिसहस्राधिकमित्यर्थः, चतुरशीतिः श्रीअरजिनस्य, लक्षमेकं चतुरशीतिसहस्राधिकमित्यर्थः ज्यशीतिः श्रीमन्ले, लक्षमेकं ध्यशीतिसहस्राधिकमित्यर्थः, द्विसप्ततिः श्रीमुनिसुव्रतस्य, लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः, सप्ततिनमः, लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः, एकोनसप्ततिः श्रीनेमेः, लक्षमेकमेकोनसप्ततिसहस्राधिकमित्यर्थः, चतुःषष्टिः श्रीपार्श्वस्य, लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः, एकोनषष्टिसहस्राः श्रीवीरजिनस्य, लक्षमेक १ पनाशकचद्रप्रभस्य-मु० ॥२ मतान्तरेण २४०००० इति सप्तति-शतस्थानप्रकरणाभिप्रायः (गाथा २४१) ।। २४९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy