SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ naduin-0-00omprompemenemomANangement प्रवचनसारोद्धार सटीके ॥२२०॥ सोमचन्द्र जिनदीर्घसेनं चेति प्रथमगाथायामष्टौ बन्दे इति क्रिया, शतायुपं सत्यकि च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलम् उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टी, महावीर्य पाच, मरुदेवं श्रीधर मामिकोटमभिवन्द इति क्रिया, 'अग्निसेनं जिनमग्रदत्तं मार्गदर्ग वा श्रीवारिषेणं चेति तृतीयगाथायामष्टो, इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः, अधुना भाविनो जिनेन्द्रानेरवते निजनामभिः प्रकीर्तयामि ।।२९६-२९९॥ तान्येवाह-सिन्हत्थे'त्यादि गाथात्रयम् , सिद्धार्थ पुण्यघोषं पूर्ण योषं वा यमघोष मागरं सुमङ्गलं सर्वार्थसिद्धं निर्वाणस्वामिने वन्दे धर्मध्वजमिति प्रथमगाथायामष्टी जिनाः, तथा सिद्धसेनं महासेननाथं रविमित्रं सत्यसेनजिनं श्रीचन्द्रं दृढकेतु महेन्द्रं दीर्घपाच च इति द्वितीयगाथायामष्टौ जिनाः, सुव्रतं सुपार्श्वनाथं सुकोशलं जिनवरमनन्तार्थ विमलं उत्तरं महर्द्धि देवतानन्दकं वन्दे इति तृतीयगाथायां जिनाष्टकम् ।।३००-३०२॥ ___ अथ पूर्वोक्तानां तीर्थकृता सर्वसङ्ख्यामाह- 'निम्तीर्णभयसमुद्रान् विंशत्यधिकशतसङ्खजिनान् सुखसमृद्धवान् श्रीचन्द्रमुनिपतिनतान् शाश्वतसुखदायकान्नमत भव्यलोका युयमिति, अत्र च चतुर्विशतिः पञ्चभिगुणिता विंशत्युत्तरं शतं भवतीति ॥३०॥ | भरतैर वतत्रिकाल जिननामा गाथा२८७ प्र.आ. mammeena १ सामकोष्ट० सं० ।। २ अग्निप्रम-आगमसार संग्रह (1 ३ निछन्नेत्यादि निस्ती-सं० ) ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy