SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके धरप्रव ॥२२॥ इलाती 'माइजिणिंदाणं आइमगणहर यष्टमं द्वारं वियरीतुमाह 'सिरिउसमसेण १ पशु सोहसेण २ चारु ३ वज्जनाहक्खा ४ । चमरो ५ पज्जोय ६ वियम्भ ७ दिपणपहवो ८ वराहो ९ य ॥३०॥ द्वारयोः पहनंद १० कोन्युहावि ११य सुभोम १२ मंदर १३ जसा १४ अरिहो १५य। जिनगर चक्काउह १६ संवा १७कुभ १८ भिसय १९मल्लो २० य सुभो२१ य॥३०॥ वरदत्त २२ अज्जदिन्ना २३ तहिंदभूई २४ गणहरा पढमा । तिन्यः सिरसा रिसहाईणं हरंतु पावाई पणयाणं ॥३०६॥ गाधा 'सिरि उसमसेणे' त्यादि गाथात्रयम् , श्रीऋषभसेन प्रभुसिंहसेन-चारु-वज्रनाभाख्याः चमरः प्रद्योत- ३०४. -विदर्भ-दत्तप्रभवः वराहश्च प्रभुनन्द कौस्तुभावपि सुभौम-मन्दर यशसः अरिष्टच चक्रायुध-शम्बो कुम्भः भिषजो मलिश्व सुम्भश्च वरदत्त आयदत्तः तथा इन्द्रभृतिश्च, एते प्रथमगणधराः शिष्या वृषभादीनां जिनानां हरन्तु दुरितानि प्रणतानाम् ॥३०४-३०६॥ इदानीं 'पवित्तिणित्ति नव द्वारमाह*बंभी १ फग्गु २ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७। सुमणा ८ वारुणि९ सुजसा १० धारिणी११धरिणी १२ धरा १३ पउमा १४॥३०॥ अज्जा सिवा १५ सुहा १६ वामणी १७ यरक्खी १८ य बंधुमइनामा १९। पुष्फवई २० अनिला २१ जक्खदिन २२ तह पुष्फचूला २३ य ॥३०८॥ ॥२२१ १ तुलना-विचारसारः (गाथा १७४-१७६) ॥ २ तुलना-विचारसारः (गाथा १८३-१४)।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy