________________
प्रवचनसारोद्धारे। सटीके
|२२२॥
३१०
चंदण २४ सहिया उ पवत्तिणीओ चउचीसजिणवरिंदाणं । दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताणं ॥३०॥
|१०द्वारे
२० स्थानधंभी'त्यादि गाथात्रयम् , तत्र ब्राह्मी फल्गुः श्यामा अजिता तथा काश्यपी रतिः सोमा सुमना बारुणी
कानि सुयशा धारिणी धरिणी धरा पना इति प्रथमगाथायां चतुर्दश प्रतिनीनामानि । आर्या शिवा शुभा दामिनी
गाथा च रझी च बन्धुमतीनामा पुष्पवती अनिला यशदत्ता तथा पुष्पचूला, चः 'समुच्चये सर्वत्र, चन्दनासहिता तु एताः प्रवर्तिन्यश्चतुर्विशतेजिनेन्द्राणां दुरितानि हरन्तु सदा सत्त्वाना भक्तियुक्तानाम् ॥३०७-३०६।।
३१२ इदानीं 'अरिहंतज्जणठाण'त्ति दशमं द्वारं विचरीतुमाह
प्र.आ.८२ ... अरिहंत १ सिह २ पवयण ३ गुरु ४थेर ५ बहुस्सुए ६ तवस्सी ७ या ..
वच्छल्लया य एसि अभिक्खनाणोवोगोय ॥१०॥ दसण९विणए १० आवस्सए य११ सीलब्धए १२-१३ निरइयारो। खणलव १४ नव १५ च्चियाए १६ वेयावच्चे समाही १७ य ॥३१॥ अप्पुयनाणगहणे १८ सुयभत्ती १९ परयणे पभावणया २० ।
एएहिं कारणेहिं तित्थयरसं लहइ जीवो ॥३१२॥ [आव० नियुक्ति १७६-१८१] 'अरिहंते' स्पादि 'गाथात्रयम् , अत्र प्रथमगाथायां अष्टौ कारणान्युक्तानि, द्वितीयगाथायां नत्र,
|॥२२२॥ १.समुच्चये चन्द० सं ॥ २ तित्थरत्तं मु० ॥ ३ गाथादशक-मु.॥ . . ..