________________
प्रवचनमारोदारे
सटीके
१० द्वारे उपशम. श्रेणिः गाथा
॥५८५1
अयं च क्षपणाक्रमः सूत्रे नपुसकं लपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेषः'नवर' मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुसकवेदं झपयति, ततः स्त्रीवेदम् , स्त्रीवेदक्षयसमकालमेव च पुवेदस्य बन्धव्यवच्छेदः । ततोऽवेदकः पूर्वोक्ताः पुवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेष तथैव । यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुसकवेदम् , ततः स्त्रीवेदम् , ततो हास्यादिषट्कं झपयित्वा पश्चात्स्ववेद-पुवेदं अपयति, शेषं तथेवेति ॥६९९॥८९।।
सम्प्रति 'उघसमसेढि' ति नवतितमं द्वारमाह
अणदंसनपुसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ।।७००॥ [आव. नि. ११६] कोहं माणं मायं लोभमणताणुबंधमुवसमइ । . मिच्छत्त-मिस्स-सम्मत्तरूवपुजत्तयं तयणु ७०१॥ इरिध-नपुसगवेए तत्तो हासाइछक्कमेयं तु ।। हासो रई य अरई य सोगो य भयं दुगुछा य ॥७०२।। तो पुवेयं तत्तो अप्पच्चक्खाणपच्चखाणा य । . आवरणकोहजुयलं पसमहसंजलणकोहंपि
॥७०३॥ एयकमेण तिनिधि माणे माया उ लोह तियगंपि । नवरं संजलणाभिहलोहतिभागे इय विसेसो ॥७०४॥