________________
-प्रवचन
सारोद्वारे
सटीके
||५८६||
संखेया
किट्टीकयाह' खंडाइ' पसमइ क्रमेणं
1
॥७०५ ॥
I
पुणरवि चरिमं खंड असंखखंडाई काऊण अणुसमयं एक्केक्कं उवसामह इह हि सतगोवसमे होइ अपुव्वो ततो अनियही होई नघुमाई ॥७०६ ॥ पसमंतो जा सलोह खडाइ' 'चरिमखंडरस खाईए खंडे पसमंतो सुमराओ सो मोहोवसमम्मि कयम्मि उचतमोगुणठाणं
I
1190911
}
इय सबसिडि
संजाप
श्रीरायाणं ||७०८ ||
'अण' गाहा, इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्यप्रमत्तसंयतप्रमत्तसंयत- देशविरताऽविरतानामन्यतमोभवति । अन्येत्वाहुः - अविरत देशविरतप्रमत्ताप्रमत्तसंयतानामन्यaisangaः कपायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्म शुक्ललेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तः सागरोपमकोटी कोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तमुहूर्त यावद्विशुद्धयमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमानव परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति शुभाः । प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्धया । १०खंडाभो मु० ॥ २ चरम० वा. ॥। ३ द्रष्टव्या सप्ततिकाटीका गाथा ६५ तः पृ. १९८० तः ॥
६० द्वा उपशम
श्रेणिः
गाथा
५०००
७०८
प्र.आ.
२०१
||५८६ ॥