________________
प्रवचन
सारोद्धारे
11१३१॥
माकाराभ्यां न मम प्रयोजनं नदाऽनाभोग सहमाकारी भवनः, अनाभोगतः सहसाकारतो वाऽमुल्यादेमुखे प्रक्षेपसम्भवान , अत एवेदमनाकारमपि भण्यते, छतम्याकारद्वयम्यापि परिहार्यत्वादिति । तथा
४ प्रत्यापञ्च न्वारो वाऽभिग्रहप्रत्याख्याने तत्र दण्डकपमार्जनादिरूपेऽभिग्रहं चत्वार आकारा भवन्ति, यथा"अन्नत्यावा भोगेणं
ख्यानद्वारे सहसागारेण महत्तरागारेणं सब्यसमाहिवत्तियागारेणं वोसिरह। एनयाख्या पूर्वचन, यदा त्वप्रावग्णाभिग्रहं गृहाति तदा चोलपवागारेणं'ति पश्चम
आकारआकागे भवति. चोलपट्टकाकारादन्यत्र, सागारिकदर्शने चोलपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः । तथा
स्वरुप निर्विकृतिके अष्टौ नव वा आकारा भवन्ति, यथा--"निविगइयं पच्चक्वाइ अनत्थाणाभोगेणं सहसागारेण लेवालोवेण गिहस्थसंसडेणं उक्वित्तविवेगेणं पडुच्चमक्खिएणं पारिहावणियागारेणं महत्तरागारेणं सम्बसमाहिवत्तियागारेणं वोसिरह" तत्र मनसो विकृतिहेतुत्वाद्विगतिहेतुत्वाद्वा विकृतयो विगतयो वा निर्गता विकृतयो विगतयो वा यत्र तनिर्विकृतिकं निर्विगतिकं वा प्रत्याख्याति आकाराः पूर्वच व्याख्येयाः, नवरं 'पडुच्चमक्विएणं'ति प्रतीत्य-सर्वथा रूक्षं मण्डका दिकमपेक्ष्य म्रक्षितं-स्नेहितमीपत्सौकमार्योत्पादनात म्रक्षणकृतविशिष्टस्वादतायावाभावात् प्रक्षितमिव यदतते तत्प्रतीयम्रक्षितं प्रक्षिताभासमित्यर्थः, इह चायं विधिः-यद्यगुल्या घुतादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पत इति, व्युत्सृजति-विकृतीः परिहरति, इह च यासु चिकृतिषु उत्क्षिप्तविवेकः संभवति तासु नत्राकाराः, अन्यासु द्रवरूपासु अष्टौ, ननु निर्विकृतिक एवाकारा अभिहिताः विकृतिपरिहारप्रत्याख्याने तु छत आकारा अवगम्यन्ते ?, उच्यते, निर्विकृतिकग्रहणे कृते सति ।
..
॥१३१॥