________________
४ प्रत्या
प्रवचनसारोद्धारे
ख्यानद्वा
आकारस्वरुप
"पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा पहलेण वा ससित्येण वा असिस्थेण या वोसिरह" इहाप्यन्यत्रेत्यनुवृत्तस्तृतीयायाः पञ्चम्यर्थत्वेन व्याख्यातत्वात् 'लेवाडेण वेति लेपकृताद्वा--पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खजू रुद्राक्षादिपान कादन्यत्र तन्मुक्त्वेत्यर्थः, त्रिविधाहारं व्युत्सृजतीति सम्बन्धः, वाशब्दोऽत्रालेपकृतपानकापेक्षयाऽवर्जनीयत्याविशेषद्योतनार्थः, अलेपकारिणेव वारिणा लेपकारिणाऽप्युपवासादेन भङ्ग इति हृदयं, एवमलेपक्रनाद्वा पिच्छलात-सोवीरादेः अच्छात्-निर्मलाद्वा प्रासुकाद्वा वर्णान्तरिताद्वा अपिच्छलात उष्णोदकादेवहलाद्-गड्डुलात्तिलतण्डुलयवधावनादेः ससिक्थाद्वा-भक्तपुलाकोपेतादयश्रावणादेः असिस्थाद्वा-सिक्थवार्जितात्पानकाऽऽहारादिति । तथा चरमो--दिवसस्य भवस्य च पाश्चात्यो भागः नत्र क्रियमाणं प्रत्याख्यानमपि दिवसचरिमं भक्चरिमं चेति कथ्यते, तवेदं सूत्र'-"दिवसचरिमं पचक्खाइ चउच्विहयि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोमिरह" एवं भवचरिममपि, आकाराः पूर्वमेव व्यारुपाताः, ननु दिवसचरिमं प्रत्याख्यानं निष्प्रयोजनं, एकासनादिप्रत्याख्यानेनैव गतार्थत्वादिति, नैतदेवं, एकाशनादिकं घटाकारं एतच्च चतुराकारं अत आकाराणां सक्षेपकरणात सफलमेवेति, अत एव एकाशनादिकं देवसिकमेव भवति, रात्रिभोजनस्य अतिमित्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वादिति, गृहस्थापेक्षया पुनरिदं आ आदित्योद्माद् ज्ञेयं, दिवसस्याहोरात्रपर्यायतयाऽपि दर्शनात् यथा पञ्चभिदिनवयमत्रागताः, पञ्चभिरहोरात्रै रित्यर्थः, तत्र यर्यावज्जीवमपि रात्रिभोजननियमचक्रे तेषामपीदं सार्थकमेवानुवादकत्वेन स्मारकत्वात् , भवचरिमं तु दयाकारमपि भवति, यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्या
MARTTARAISE
RESS
..