________________
प्रवचन
सारोद्वारे
सटीके
॥ १९९॥
स्वकलत्र - वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा परवारणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, मैथुनवतकारी च मन्यते मया विवाह एवायं विधीयते न मैथुनं कार्यते इति बतसापेक्षत्वादती चारः, कन्याफललिप्सा च सम्यग्टष्टेरव्युत्पन्नावस्थाय सम्भवति, मिथ्यादृष्टेव भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति नतु परविवाहवत् स्वापत्यविवाहनेऽपि समान एवायं दोषः, सत्यमेतत् परं यदि स्वकन्यादीनां विवाहो न कार्यते तदा स्वच्छन्दचारित्वं भवेत्, ततः शासनोपघातः स्यात्, विहिते तु विवाहे पत्यादिनियन्त्रितत्वेन न तथा भवतीति परेऽप्याहु:
1
“पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति || १ || " यस्तु यादवशिरोमणेः कृष्णस्य बेटकमहाराजस्य च निजापत्येष्वपि विवाह नियमः श्रूयते स चिन्तकान्तरसद्भावे सति द्रष्टव्य इति ५५ मध्ये स्थितस्य ' चत्यवए' इति पदयात्रापि सम्बन्धाच्चतुवते एते पञ्चातीचाराः || २७७॥
अथ पञ्चमव्रतातीचारानाह
जोएइ खेत-वत्थूणि १ रुप्प कणयाह देह सगणाणं २ 1 घण-धन्नाह परघरे बंधड़ जा नियमपज्जतो ३ ॥२७८॥
१ "यत्रोक्तं स्वापत्येष्वपि सङ्ख्याऽभिग्रहो न्याय्यः तचिन्तकान्तर सद्भावे सुतसङ्ख्यापूर्वी वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति अपरे पुनराहुः परोऽभ्यो यो विवाह: आत्मन एव विशिष्ट संतोषाभावात्योषिदन्तराणि प्रति विवाहान्तरकरणं तत्परविवाह करणम्” इति धर्मविन्दुटीका (३।१७) |
६ गु
चारह
अणत्र
तिचा
५-५
गाथा
२७८
२७६
प्र.आ
॥१९