________________
प्रवचन
सारोद्धार
सटीके
६ गृह्या चारद्वान अणुव्रता तिचारा
॥१९८॥
नेच्छा हस्तकर्मादीच्छा वा वेदोदयात्' । तथा स्त्रियोऽपि पुरुष-नपुंसक-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । नपुंसकस्यापि नपुसक-पुरुष-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा था । तेन तम्मिन् वा क्रीडा-रमणमनङ्गक्रीडा स्वलिगेन कृतकृत्योऽपि योषिताभवाच्यदेश भूयो भूयः 'कुष्णाति केशाकर्षण-प्रहारदान-दन्त-नखकदर्थनादिप्रकारेश्च मोहनीयकर्मावेशात्तथा क्रीडति यथा प्रबलो रागः समुज्जम्भते, अथवा अङ्ग-देहावयवो मैथुनापेक्षया योनिर्मेहनं वा तद्वथतिरिक्तान्यनङ्गानि-कुच कक्षोरु-बदनादीनि तेषु क्रीडा, इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीषु रपि यदा वेदोदयामहिष्णुतया तत्कतु' न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां कामतीवाभिलाषाऽनङ्गक्रीडे अर्थतः प्रतिषिद्ध, तन्सेवने च न कश्चिद् गुणः प्रत्युत राजयक्ष्मादयो दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाङ्गः, निजनियमाबाधनाचामङ्ग इत्येत्तावतीचारी, ___अन्ये त्वन्यथाऽतीचारद्वयमपि भावयन्ति-स हि स्वदारमंतोषी निधुवन मेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादी तत्परिहरति, नालिङ्गनादि, परदारवर्जिनोऽपि परदारेषु निधुवनं परिहरन्ति नालिङ्गनादि, इति कश्चिद् व्रतसापेक्षत्वादतीचाराविति ४,।
तथा परेषाम्--अन्ला स्वस्वाऽपत्यव्यतिरिक्तानां विवाहो-विवाह करणं कन्याफललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानम् , इदं च स्वकलत्रमन्तोषयता स्वकलत्रात् परदारवर्जकेन तु
गाथा प्र.आ.७
१९८
१ याच्य तथा जे ॥२ कुनाति-योगशाखटीका (३६४ पृ. १६४ A) धर्मसङ्ग्रहः (मा. १ पृ. १०५)॥
: