________________
प्रवचनमारोदारे सटीके
॥१९७॥
परदारवज्जिणो पंच होति तिन्नि उ सदारसंतुठे । इत्थीए निन्नि पंच व भङ्गविगप्पेहिं अइयारा ||१||" इयमत्र भावना-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गा, कथंचित्परदारत्वात्तस्याः, लोके तु परदारत्वारूढेन भङ्गः इति भङ्गाऽभङ्गरूपोऽतीचारः, अपिरिगृहीताया- ६ गृह मनाथकुलाङ्गनायां यद्गमनं परदारवर्जिनः सोऽप्यतीचारः तत्कल्पनया परस्य भतु रभावेनाऽपरदारत्वाद- चारद्वा मङ्गः, लोके च परदारतया रूढेभङ्ग इति पूर्ववदतीचारः, शेषास्तु त्रयोऽतीचारा द्वयोरपि भवेयुः, स्त्रियास्तु अणुव्रता स्वपुरुषसन्तोष-परपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् , अन्यविवाहनादयस्तु त्रयः | तिचार स्वदारसन्तीषिण इव स्वपुरुषविषयाः स्युरिति, पचवा, कथं ?, आयस्तावद्यदा स्वकीयपतिर्वारकदिने सपल्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य परिभुञ्जानाया अतीचारः, 'द्वितीयस्तु अतिक्रमादिना परपु- गाथा रुषमभिसरन्त्या अतीचारः, ब्रह्मचारिण्या वा स्वपतिमत्तिक्रमादिना अभिसरन्त्या अतीचारः, शेषास्त्रयः | ર૭૭ स्त्रियाः पूर्ववदिति ।
प्र.आ.. तथा कामे-मदने तीवो-गाढोऽभिलाषः-परित्यक्तान्यसकलव्यापारस्य तदेकाध्यवसायता, रमणीमुखकमल-कक्षोपस्थान्तरेववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेला यावनिश्चलो मृत 'इवास्ते चटक इन चटकायां मुहुर्मुहुः कामिन्यामारोहतीति तृतीयः ३, तथा अनङ्ग:-कामः, स च पुसः स्त्री-पु-नपुसकसेव
१मपरे पुनरस्यन्यथा प्राहः-सं. ॥ २ परवारबर्जिणो-मु०॥ ३ अब्रह्मचारिणं-सं॥ ४ वास्ते-जे. यो. टी. (३।१४) ।।