SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ பப்பப்பப்பப்பப்பா er प्रवचन ६ गृहति w सारोद्धारे सटीके अणुव्रता Omniwankhenskshimaan द्भावश्चात्र कार्यः, तां यद्भुङ्क्ते-सेवते गृहीतचतुर्थत्रतः सोऽतिचारः, इयमत्र भावना-भाटीप्रदानादित्वरकाले स्वीकारेण स्वकलत्रीकृतस्य वेश्या सेवमानस्य स्वमति कल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न चारद्वारे भङ्गः, अल्पकालं परिग्रहाच्च वस्तुनोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादित्वरपरिग्रहां सेवमानस्य प्रथमोऽतिचारः १, तथा अपरिगृहीता--'अगृहीतान्यसत्कभाटिर्बेश्या प्रोपितमत का स्वैरिणी कुलाङ्गना वाऽनाथा तिचाराः तां 'थियंति स्त्रियं स्थितांगा, एवंविधांनी यो दुनो सोमतिकार इति सण्टङ्गः, अयं चानाभोगादिना अतिक्रमादिना या अतिचारः २, गाथा __ एतौ च द्वावष्यतिचा स्वदारमन्तोषिण एवं न तु परदारवर्जकस्य इत्वरपरिग्रहाया वेश्यात्वेन | २७७ अपरिगृहीतायाम्त्वनाथतयैव परदारत्याभावात् शेषास्त्वतिचारा द्वयोरपीति 'हरिभद्रमरिमतम् , एतदेव प्र.आ.७३ च सूत्रानुपानि, यदाह-"सदारसंतोसम्स इमे पंच अइयारा जाणियव्या न समायरियब"ति, अन्ये वाहु:-इत्वरपरिग्रहासेवन स्वदारसन्तोषिणोऽतीचारो यथा पूर्व व्याख्यातस्तथैव, अपरिग्रहासेवनं तु परदारवर्जिनोऽनीचारः, अपरिग्रहा हि वेश्या, यदा च तां गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनदोषसम्भवात् कथञ्चित्परदारत्वाच्च भङ्गत्वेन वेश्यात्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतीचारः इति द्वितीयः, परे पुनरन्यथा प्राहुर्यथा ॥१९६॥ १ द्रष्टव्या भावश्यकसूत्रस्य हारिमाद्री वृतिः (पृ८२५ B) || vedomvdieohindisation VinitialistMediariannefitellipise PM Mano P MHAN
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy