SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रवचन 'सामिजीवादतं तित्थयरेणं तदेव व गुरूहिं । एयस्स उ जावई अभिदाणे सरूवं तं ॥ १॥" इत्यसादानलक्षणयोगेन विरुद्रराज्यव्यवहारकारिणां च चौर्यदण्डयोगेनादत्तादानत्रतभङ्ग एव तथापि सारोद्धारे विद्वेषिनृपतिभूमौ मया वाणिज्यमेव क्रियते न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽसटीके यमिति व्यपदेशाभावादतिचारतेति चतुर्थः ४, तथा सदृशधुतिः सदशानां वस्तूनां युतिः- मिश्रीकरणं यथा व्रीहिषु पलञ्जिकान् धृते वसादि, तैले मुत्रादि, सिकतादि अच्छघवलपण्डिकायां, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये मिश्रयित्वा व्यवहरतीति पञ्चमः अत्र च क्रूटमान तुलादिव्यवहारः सदृशयुतिश्व परव्यं सनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं खात्रखननादिकमेव चौर्य प्रतिषिद्धं मया वणिकलैव कृतेति भावनया तरक्षगोद्यतत्वादविचारता ५ इति तृतीयत्रतेऽतिचाराः ॥२७६॥ ॥ १९५॥ इदानीं चतुर्थव्रतानिचारानाह " भुजइ इतरपरिग्गह १ मपरिग्गहियं धियं २ च उत्थव । कामे विलासी ३ अनंगकोला ४ पर विवाहो ५ ।।२७७ || ''ई' त्यादि, इत्वरमपमुच्यते, ततः इत्वरम्-अन्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा, इत्वरकाले परिग्रहो यस्याः सा तथा कालशब्दलोपोऽत्र दृश्यः, अथवा इस्वरी - प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा - कञ्चित्कालं भाटीप्रदानादिना संगृहीता इत्वरी चासौ परिग्रहाच सा तथा पुव १ स्वामिजीवादसं तीर्थकरेण तथैव गुरुभिरदत्तम् । एतस्माद् याऽविरतिः अदत्तादानस्यैतत् स्वरूपम् ||१| २ चौर्य प्रसिद्धम्, मया तु वणि० इति च धर्मस(मा० १, पृ० १०४) योगशास्त्रे (३६३) पाठः ॥ ६ गृह्यतिचारद्वारे अणुव्रतातिचाराः ५.५ गाथा २७७ प्र. आ. ७३ ॥ १९५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy