SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ mmenggememwwwanmayanem प्रवचनसारोद्धारे सटीके ६ गृह्यति चारद्वारे अणुव्रता तिचागः ॥२०॥ ANNOUREn दुपयाई चउप्पयाई गम्भ गाहेइ ४ कुप्पसंखं च । अप्पधणं बहुमोल्लं ५ करेई पंचमवए दोसा ॥२७९।। 'जोएई'त्यादिगाथाद्वयम् , धन-धान्यादिवस्तुरूपन्यविध परिग्रहपरिमाणस्वरूपे पञ्चमवतेऽतीचारा विज्ञेयाः, यथा 'जोएईत्यादि, योजयति-क्षेत्र-वास्तूनि एकत्र मीलयतीति, नत्र क्षेत्र-धान्योत्पत्तिभूमिः, तत् त्रिविधं-सेतु-केतूभयभेदात् , तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यशस्यम् , उभयक्षेत्रं तूभयजलनिष्पाद्यशस्यम् , वास्तु-गृहहट्टादि ग्रामनगरादि च, तत्र गृह त्रिविधं-खात-भूमिगृहादि, उनिछ्तं-प्रासादादि, खातोपिछतं-भूमिगृहस्योपरि गृहादिसन्निवेशः क्षेत्राणि च वास्तूनि च क्षेत्र वास्तूनि तान्येकत्र योजयति, गृहीतपरिग्रहवतेन हि केनचिदेके क्षेत्रं परिगृही. तम् , तस्य केनापि स्वकीय क्षेत्रं तत्क्षेत्रप्रत्यासन्नमेव दीयते, ततोऽसौ स्वकीयनियमभङ्गभयेन तस्परदत्तं क्षेत्रं स्वकीयक्षेत्रेण सह योजयति यथैकमेव द्वाभ्यामपि ताभ्यां क्षेत्रं भवति, एवं गृहादिकमपि परदत्तं वृति-भित्त्याद्यपनयनेन स्वकीयगृहादिनकीकरोतीत्यतीचारः प्रथमः १, तथा रूप्य कनकादिसङ्कथाव्रतकाले चतुर्मासादिकालावधिना यत्परिमाणं गृहीतं तावतोऽधिकं जातं व्यवहारादिना, ततो यथा मे नियमभङ्गो न भवति न चेदभन्यत्र कुत्रापि याति नियमावधौ च समाप्ते अहमेव ग्रहीष्याम्येतदितिबुद्धथा गाथा २७८२७९ प्र.आ.७ १ तुलना-धर्मविन्दुटीका (३३१८) योगशासटीका (३।१५) ।। २ वृत्ति मु०। वृतिः कण्टकावरणम् इति' धातुपारायणे (१-४-५५) ।। K huse ..... .. mu rti
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy