SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ SUPAT T ERIST O TRamanengeroystemmmmmameranamanent r emememganiimegatimesOMMITMImmmy memegreememes प्रवचनसारोदारे सटीके 'स्वजनेभ्यो ददत् व्रतसापेक्षत्वादतिचरति व्रतमिति द्वितीयः २, तथा धन-धान्यादि परगृहे बध्नातिस्वीकृत्य मुश्चति यावन्निजनियमपर्यन्तः, तत्र धनं-गणिम-धरिम-मेय-परीक्ष्या परिच्छेद्य)लझणम् , यदाहु:- 1६ गृह्यति "गणिमं जाईफलफोफलाइ धरिमं तु कुकुमगुडाई । मेयं चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्ज ॥१॥ चारद्वारे धान्यं सप्तदशविधम् , यदाहुः अणुव्रता"व्रीहिर्यवो मम्रो गोधूमो मुद्ग-माष-तिल-चणकाः। अणवः प्रियङ्गुकोद्रवमकुष्ठकाः शालिराढक्यः ॥२॥ तिचाराः किच कलायकुलत्यो सणसप्तदशानि धान्यानि ॥' इति, धनं च धान्यं धन-धान्ये ते आदी यस्य तद्धन-धान्यादि, तत्रकृतधन-धान्यादिपरिमाणः कोऽपि गाथा पूर्वलम्यमन्यद्वा धनादिकं कस्यापि पान्लिन्यमानमिदानीमेव यदि स्त्रगृह एवैतत्समानयामि तदा २७८नियमभङ्गो मे भवति अग्रेतने तु विक्रीतादौ सति पूर्णे वा नियमावधौ स्वगृहे समामेष्यामीतिबुद्ध्या २७९ वचननियन्त्रणात्मकेन मूढकादिबन्धरूपेण वा सत्यङ्कारदानादिस्वरूपेण वा बन्धनेन स्वीकृत्य यदा प्र.आ.७१ तदीयगृह एव तद्वयवस्थापयति तदा तृतीयोऽतीचारः ३ ॥२७८॥ तथा 'दुपये'त्यादि, द्वे पदे येषां तानि द्विपदानि-कलत्रावरुद्धदासी-दास-कर्मकर-पदात्यादीनि हंस-मयूर कुकट-शुक-सारिका-चकोर-पारापतप्रभृतीनि च, चत्वारि पदानि येषां तानि चतुष्पदानि-गोमहिष-मेषा-ऽविक-करभ-रासम-तुरग-हस्त्यादीनि, तानि यद्गर्भ ग्राहयति सोऽतीचार इति सम्बन्धः, यथा किल केनापि संवत्सराद्यवधिना द्विपद चतुष्पदानां परिमाणं कृतं तेषां च विवक्षितसंवत्सराघवधिमध्य एव १ सुजनेभ्यो-सं०॥२ मेज चोप्पडल्लोणय-जे०॥ ॥२०॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy