SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥२०२॥ प्रसवेऽधिकद्विपदादिभावाद् व्रतमङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भ ग्राहयतो गर्भस्थद्विपदादिभावेन बहिश्च तदभावेन कथञ्चिद् व्रतभङ्गाऽभङ्गरूपोऽतिचार इति चतुर्थः ४, तथा कुप्यस्य रूप्य सुवर्णव्यतिरिक्तस्य कांस्य लोह ताम्र-त्रपु-सीसक-वंशविकार-कट मचिका-मञ्चक-मन्थानक - तूलिका-रथ-शकूट-re-stosप्रभृतिकस्य गृहोपकरणकलापस्य सङ्ख्या- परिगणनम् तामल्पधनां बहुधन करोति, कोऽर्थः ? स्थलादीनां कथञ्चिदधिकत्वे प्रतिपन्ननियमस्य जाते सत्यल्पमूल्यं स्थालायपरेणोत्कलितेन स्थालादिना defeat बहुमूल्यं करोति यथा नियमो न भज्यत इति पर्यायान्तरकरणेन सारणात्स्वाभाविकसङ्ख्याबाधनाच पञ्चमोऽतिचारः ५ एते पञ्चमते दोषा — अतीचारा इति ।। २७६ || उक्त अणुव्रता व गुणवतातिचाराणामवसरः, तत्रापि प्रथमगुणत्रतस्य दिग्विरतिलक्षणस्यातिचारानाह तिरियं १ अहो २ य उड्डू ३ दिसिय संस्वा अइक्कमे तिन्नि । favouदोसा तह सहविहरणं ४ वित्तबुड्डी ५ य ॥२८० ॥ 'तिरियं अहो य' इत्यादि, तिर्यगधथ, चः समुचये भिन्नक्रमः, ऊर्ध्वं चेत्येवं योज्यः, दिस्तस्य त्रयोदिते दोषाः - अतीचागः, तथा स्मृतिविस्मरणं चतुर्थः, क्षेत्रवृद्धिश्व पञ्चमः, तत्र तिर्यपूर्वादिदिक्षु अधः - अधोग्राम-भूमिगृह कूपादिषु ऊर्ध्वं पर्वत-तरुशिखरादिषु योऽसौ नियमितः प्रदेशस्तस्य व्यतिक्रमः ३, एते त्रयोऽतीचाराः, एते चानाभोगा ऽतिक्रम-व्यतिक्रमादिभिरेवातीचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्ग एव. अतिक्रमादीनां च स्वरूपम् - १ तुलना-धर्म विन्दुटीका (३:१६) योगशास्त्रटीका (शε७) 11 ६ द्वारे गुणत्रताविचाराः गाथा २८० प्र. आ. ७५ ॥ २०२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy